________________ Reservedassrores श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् duenceaguengABRAND0000 मराठी:- "अरे हारा। त् चालता हो। हे पुष्पवेणी। त् पण मला पीडा देऊ नकोसा मलावादन हा सगळा शृंगार मला निश्चयाने अंगारासमान (विस्तवासमान) आहे."||७४९।। English - She then askes the necklace to leave her and also askes her braid of flowers to stop troubling her as this adornment is like a fire scorching her, without Nal. 凱骗骗明明听听听听听听听%%%急 राजोचे सहसोत्थाय पतिव्रते पतिव्रते॥ प्राणयेऽविशरारुणि प्रेमाणीह शरीरिणाम् // 750 // अन्वयः- राजा सहसा उत्थाय ऊचे। पतिव्रते। वतिव्रते! अहम् इह शरीरिणाम् अविशरारुणि प्रेमाणि प्राणये // 750 // विवरणमः- राजानप: सहसा अकस्मात् एव उत्थाय ऊचे-बभाषे-पतिरेव व्रतं यस्याःसापतिव्रता. तत्सम्बचौहेपतिव्रते। पतिव्रता अहम् इह अस्मिन् जगति शरीरमेषामस्तीति शरीरिणः तेषां शरीरिणां प्राणिनांन विशरारुणि भङ्गाराणि अविशरारुणि अभक्षुराणि प्रेमाणि प्राणये प्रशंसामि // 750 // सरलार्थः- नृपः सहसा उत्थाव बभाषे - हे पतिव्रते। अहम् अस्मिन् प्राणिनामभनुराणि प्रेमाणि प्रशंसामि / / 750 / / ગજરાતી:- તારે રાજા એકદમ ઊઠીને કહેવા લાગ્યો કે, હે પતિવ્રતે હે પતિવ્રતા હું આ જગતમાં પ્રાણીઓના અવિચલ પ્રેમની પ્રશંસા કરું છું.૭૫૦. तबराजा एकदम खडे होकर कहने लगा कि, "हे पतिव्रते। हे पतिव्रते। मैं इस संसार में प्राणियों के अविचल प्रेम की प्रशंसा करता हूं।"||७५०॥ * मराठी:- तेव्हा राजा एकदम (अचानक) उन म्हणाला कि, "हे पतिव्रते। हे पतिव्रते। मी या जगात प्राण्यांच्या अविचल प्रेमाची प्रशंसा करीत आहे."॥७५०।। English - Then the king stood up atonce and said to the chaste woman that he wishes to extol the unserving love of all the living-beings of this earth. Sayyyyyyyyyanka