________________ Osmologerseussehredade श्रीजयशेखरसूरिविरचितं श्रीनलदप्रयन्तीचरित्रम NepreparedeodevendrasRRIASISATES 骗呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢 विशेषतस्तु ते पत्युरन्वेष्यालममुं ततः॥ उपेडात्र त्वमस्माकं तुसा माताऽथ देवता // 751 // अन्वय:- विशेषत: ते पत्यु:प्रेम प्रशंसामि / तत: अमुम् अन्येष्य अलम्। त्वम् अत्र उपेहि त्वम् अस्माकं सुताआत्मजा, माता अथ देवता असि॥७५१॥ विवरणम:- विशेषत: ते तव पत्यु: पतिविषयकं प्रेम प्रशंसामि। तत: अमुंनलम् अन्वेष्य गवेषयित्वा अलम् / अत:परंनलस्यान्वेषण मा कुता त्वम् अत्र उपेहि आगच्छ। त्वम् अस्माकं पुत्री, माता अथ वेषता असि॥७५१॥ . सरलार्य:- विशेषत: तव पत्यो वर्तमान प्रेम अहं प्रशंसामि / अतः परं नलम् अन्वेष्व अलम्। त्वमत्र उपेहि। त्वमस्माकं पुत्री माता अप देवता असि / / 751 // ગુજરાતી: હવે વધારે વખત તારા પતિની શોધ કરવાથી સર્ષ, માટે તું અહીં આવ. તું અમારી પુત્રી, માતા તથા દેવતા છે.૭૫૧ हिन्दी :- "अब तेरे स्वामी की खोज करना समाप्त कर। इसलिये तू यहाँ आ। तू हमारी पुत्री, माता और देवता है।" मराठी :- मी तुझ्या पतीवर असलेल्या प्रेमाची विशेष प्रशंसा करतो. यापुढे नलराजाचा शोष करणे बंद कर.त् येथे वे.त् आमची पुत्री, माता व देवता आहेस."॥७५१|| English - He continued saying that, she should cease her quest for Nal and come to him as she is like a daughter, a mother and a God to him. सपर्ण: स्माह किं देवा व्यामोहोऽयं पुन: पुनः॥ ननु देवाय विज्ञप्तमियं नटबिभीषिका // 752 // सपर्ण: आहस्म- देवा किम् अथं पुन: पुन: व्यामोहः / ननु देवाय विज्ञप्तम् / इथयं नटबिभीषिका अस्ति॥७५२॥ अन्वयः P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust