________________ NAVIADHAAAAAAAAAABAD श्रीजयशेखरसूरिविरचिन श्रीगलमयन्तीचरित्रम igudastawinAerstarND - . . तत् श्रुत्वा वातिवृष्ट्येव, देव्या: शेषजनस्य च // नद्योरिव दृशोः सधः, पय:पूरोऽवहन्महान् // 576 // अन्यय:- तत् क्षुत्या अतिवृष्टया नद्यो: महान् पयःपूरः इव देव्या:शेषजनस्य च दृशो: सध: महान् पयःपूरः अवहत् / / 576 // विवरणम्:-तंव श्रुत्वा तद आकर्ण्य अतिशयेन वृष्टिः अतिवृष्टिः तया अतिवृष्ट्या अतिवर्षणेन नधोः पयसां जलानां पुरः पयःपूर.. जलपूर हव देव्या: चन्द्रयशस:शेषश्चासौजनश्चशेषजन: तस्य शेषजनस्य च दृशो: दृष्ट्योः सद्य:शीघ्रं महान् पयसामथ्रणां पूरः पयःपूरः अश्वपूरः अवहत् // 576 // .. सरलार्य :- तद श्रुत्वा अतिवृष्ट्या नयोः महान् पयःपू: इव देव्याः चन्द्रयशसः शेषजनस्य च रष्ट्यो: महान् जलपः अवहत्॥५७६॥ છે ગુજરાતી તો સાંભળીને અતિવૃષ્ટિથી જેમ નદીમાં પૂર આવે, તેમને રાણીની અને બીજા માણસોની આંખોમાંથી પણ તુરત મોટો અશ્રુજલનો પ્રવાહ વહેવા માંડ્યો. 576 हिन्दी :- यह सुनकर अतिवृष्टि से जैसे नदी में बाढ आती है वैसे ही राणी और दूसरे जनों की आँखोमें से भी तुरंत बडे अश्रुजलं का प्रवाह बहने लगा। // 576 / / मराठी :- हे ऐकून अतिवृष्टीने जसे नदीला पाण्याचा पुर येतो तसेच राणी आणि दुसऱ्या लोकांच्या डोळ्यातून पटकन अभंचा प्रवाह वाहू लागला. / / 576 // English - Then the eyes of the Queen and the others around flooded with tears, just as the river gets flooded due to a heavy outpour of rain.