________________ ORIGHARASHTRNATRINABRANSARA श्रीजयशेवग्यनिविरचितं श्रीनगदमयन्तीचरित्रम् SRITERASHRISHARISHORNSARDAR किं हे बटोश्रुतिकटु, ब्रवीषीति तयोदितः॥ प्रवासं यावदाधूतानलाख्यानं शशंस सः॥५७५॥ अन्वय :- हे बटो | श्रुतिकटु किं ब्रवीषि इति तया उवित: स: आघूतात् प्रवासं यावत् नलाख्यानं शशंस // 575 // विवरणम :-हे बंटो। श्रुत्योः श्रवणयोः कटु कर्कशं श्रुतिकटु कर्णकर्कशं वचनं किं ब्रवीषि? किं वदसि / इति एवं तया चन्द्रयशसा उदितः उक्तः सः आपूतात् धूतात् प्रभृति प्रवासं यावत् नलस्य आख्यानं नलाख्यानं शशंस अशंसत॥५७५॥ सरलार्य :- हे बटो श्रवणकटु किं वदसि एवं तया चन्द्रदशसा उदितः सः बटुः यतात् आरभ्य प्रवास यावत् नलाख्यानम् अशंसत् // 575|| ગુજરાતી:- હે બટકા કણન કડવું લાગે, એવું આ તું શું બોલે છે? એમ તેણીએ કહ્યું ત્યારે છેક જુગારથી માંડીને રાજ્ય તજી નીકળવું પડ્યું, ત્યાં સુધીનું નલરાજાનું વૃત્તાંત તેણે કહી સંભળાવ્યું. પ૭પ हिन्दी :- हे बटुक| कानो को कटु लगे ऐसायह तुम क्या कह रहे हो? राणीने ऐसा पूछा तब जुगार से लेकर आखिर राज्य छोड कर जाने तक का नलराजा का वृत्तांत उसने कहकर सुनाया। // 775 // 男听听听听听听听听听听听听听听听听。 मराठी:- हे बटुका कानाला कुटु लागणारे असे हे तुम्ही काय म्हणत आहात? असे राणीने म्हटले तेव्हा, जुगारापासून शेवटी राज्य सोहन जावे लागले तो पर्यंतचा नलराजाचा सर्व वृत्तांत त्याने ऐकविला.॥५७५|| English :- Then the Queen said that his unpleasant words seem to prick her ears. Having heard such words from Queen Chandrayasha, the drawf then set himself to tell her the whole story of King Nal, from the game of dice to his leaving his Kingdom. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.