________________ PostatestaTasterstarASANTAबीवशेखरसूरिविरचित श्रीनलषमयन्तीचरित्र SARBARB0BAB PMA Staff पृष्टश्चन्द्रव्यशादेव्या, कच्चित् क्षोमं स्वसुर्मम // पुष्पदन्त्या महारा था-स्तास्था: परिजनस्य च // 573 // अन्वय:- चन्द्रयशादेव्या पृष्टः माम स्वसुः महारा याः पुष्पदन्त्याः तस्याः परिजनस्याच क्षणम् अस्ति कच्चित् // 573 // विवरणम् :- चन्द्रयशाचासौ देवी च चन्द्रयशादेवी तथा चन्द्रयशादेव्या पृष्टः अपृच्छ्यता मम स्क्षसुः भागिन्या: पहली छाती राशीचा महाराज्ञी तस्याः महारा या: पुष्पदन्त्याः तस्याः परिजनस्य च क्षेमं कुशलम् अस्ति कच्चिन // 573 // सरलार्य :- चन्द्रवशादेव्या अपृच्छयत - मम भगिन्या: महाराघाः पुष्पदन्त्वाः , तस्याः परिजनस्व च कुशलम् अस्ति कचित् / / 17 / / FEBEEEEEEEEEEEEEEEEEEEE ગરાતી:- પછી તેને ચંદ્રવદાદેવીએ પૂછયું કે, મારી બેન પુછાતી મહારાણી તથા તેનો પરિવાર કુશલ તો છે ને? 147309 हिन्दी :- फिर बटुक से चंद्रयशादेवीने पूछा कि, "मेरी बहन पुष्पदंती महाराणी तथा उसका परिवार कुशल तो है ना?"||५७३॥ ASAAAAAAAA मराठी :- नंतर बट्ला चंद्रवशादेवीने विचारले की, "माझी बहीण पुष्पदंती महाराणी आणि तिचे परिवार तर कुशल आहे ना?"190311 English :- Then Queen Chandrayasha asked the draws about the dexterity and welfare of her sister Puspadangi and her family.