________________ OnePresentasAHARASHRS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् INRSesentasages आचाटेस्मा टुर्देवि,देव्याः क्षमाः स्वसुस्ताव।। केयाल क्षेमामालोच्यं, दमयन्त्या नालस्य च // 574 // अन्यय:- बटुः आचष्टे स्म हे देवि! तव स्वसु: देव्या: क्षेमः अस्ति। केवलं दमयन्त्याः नलस्य च क्षमम् आलोच्यम् / / 57 // विवरणम् :- बटुः आचष्टे स्म अकथयत् -हे देवि तव स्वसुः भगिन्या: देव्याः क्षेमः कुशलम् अस्ति। केवलं दमयन्त्या: नलस्य चक्षेमं कुशलम् आलोच्यं विचारणीयम् // 574 // सरलार्थ :- बटुः अकथयत् हे देवि। तव भगिन्याः कुशलमस्ति / परं दमयन्त्या: नलस्य च क्षेमं विचारणीयमस्ति॥५७४|| ગુજરાતી :- તારે બટુકે કહ્યું કે, હે દેવી! તારાં બહેન બહારાણી તો કુશળક્ષે છે, ફ્રજા દશાંતી અને નારાજ કુશળની જ पिता 21 छ.॥७ // हिन्दी:- तब बट्रक ने कहा कि, "हे देवि। आपकी बहन महाराणी तो कुशलक्षेम है सिर्फ दमयंती और नलराजा के कुशलमंगल की चिंता करने जैसी है।"॥५७४॥ मराठी:- तेव्हा बदक म्हणाला की, "हे देवी। तुमची बहीण महाराणी तर कुशल आहे फक्त दमयंती आणि नलराजा यांच्या कुशल मंगला ची चिंता करण्यासारखी आहे."॥५७४|| English:- At this the drawf replied that Queen Puspadanti is fine, but is weeping and yearning for the welfare of her daughter Damyanti and son-in-law King Nal. PP.AC.GunratnasuriM.S. Un Cun Aaradhakrust