________________ APHARNarelukastarashnees श्रीजयशेखरसूरिविरचितं श्रीनलषणयन्तीचरित्रम् SAHIBARasPRANARASANSAR ..शोधयंश्च स सर्वत्र, ग्रामारामपुरादिषु॥ ... आजगामाचलपुरे, ऋतुपर्णनृपान्तिके // 572 // अन्वय:- स: सर्वत्र ग्रामारामपुरादिषु च शोधयन् अचलपुरे ऋतुपर्णनृपान्तिके आजगाम // 572 // विवरणम् :- स: हरिमित्रबटुः सर्वत्र सर्वस्थलेषुग्रामाश्च आरमाश्च उद्यानानि च पुराणि नगराणिच ग्रामारामपुराणिग्रामारामपुराणि आदौ येषां ते ग्रामारामपुरादयः तेषु ग्रामारामपुरादिषु शोधयन् अन्वेषयन् अचलपुरे ऋतुपर्णश्वासौ नृपश्च ऋतुपर्णनप: तुपर्णनृपस्य अन्तिके ऋतुपर्णनृपान्तिके ऋतुपर्णनृपसमीपे आजगाम आगच्छत् // 572 // सरलार्थ :- स: हरिमित्रबटुः सर्वत्र वामोयानपुरादिषु अन्वेषयन् अचलपुरे ऋतुपर्णनृपसमीपे आगच्छत् / / 572|| EFFFFFFFFFEEEEEEEEL ગુજરાતી:-પછીતે બટકગામ, બગીચા તથા નગર આદિ સર્વ જગાએ શોધતો શોધતો અચલપુરનગરમાં ઋતુપર્ણ રાજની પાસે भाव्या.॥५७२॥ फिर वह बटूक गांव, उद्यान और नगर आदि सभी जगह खोज करता हुआ अचलपुर नगर में ऋतुपर्ण राजा के पास आया // 572 // मराठी :- नंतर तो बटु गाव, बगीचे, नगर इत्यादी सर्व ठिकाणी तपास करीत अचलपुर नावाच्या नगरात ऋतुपर्ण राजाजवळ आला. // 772 / / English - Then this drawf wandered about in every village, compound and city and at last arrived at a city named Achalaur, and to the King Ritupurna.