________________ Osm(r) Balasahasamunderstars भीजयशेखारसूरिविरचितं श्रीनलदमयन्तीयारिमा sharestatestesentestantraseena तत: प्रेष्यत भीमेन, शुद्धिजिशासया तयोः॥ हरिमित्रबटुः सर्वस्वामिकार्यविधौ पटुः // 571 // अन्वय:- तत: तयोः शुचिजिज्ञासया भीमेन सर्वस्वामिकार्यविधौ पटुः हरिमित्रबटुः प्रेष्यत // 571 // विवरणम:- ततः तदनन्तरं तयोः नलदमयन्त्योः ज्ञातुम् इच्छा जिज्ञासा शुद्ध: जिज्ञासा शुचिजिज्ञासा तयाशचिजिज्ञासया। वाता ज्ञातम इच्छया भीमेन नपेण स्वामिनः कार्याणि स्वामिकायाणि सर्वाणि चतानि स्वामिकार्याणि च सर्वस्वामिकार्याणि / सर्वस्वामिकार्याणां विधिः सर्वस्वामिकार्यविधिः तस्मिन् सर्वस्वामिकार्यविधी पटः कशल: हरिमित्रश्वासौबटुव हरिमित्रबटुः प्रेष्यत प्राहीयत // 571 // सरलार्य :- तदनन्तरं जलदमयन्त्योः वार्ता शातुम इच्छया भीमनृपेण सर्वस्वामिकावियो कुशल: हरिमित्रबदुःप्राहीवत // 571 / / ગજરાતી:- પછી ભીમરાજાએ તેઓ બની તપાસ કરવાની ઈચ્છાથી સ્વામીના સર્વ કાર્યો કરવામાં વિચક્ષણ, એવા હરિમિત્ર નામના બટુકને મોકલ્યો.૫૭૧ हिन्दी:- फिर भीमराजाने उन दोनों की खोज करने की इच्छासे, स्वामी के सभी कार्य करने में विचक्षण, ऐसे हरिमित्र नामके बटक को भेजा // 571 // मराठी:. नंतर भीमराजाने त्या दोघांचा तपास करण्याच्या इच्छेने स्वामीचे सर्व कार्य करण्यात विलक्षण तरबेज अशा हरिमित्र मावाच्या बट्ला पाठविले. // 571 / / English - Then in order to search them out, King Bhimrath send for drawf named Harimitre who was profoundly quixotic and stupendous. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust