________________ asnessISAIRASBHASRHAN श्रीजयशेम्वरसूरिविरचिनं श्रीनलदमयन्तीचरित्रम SRPANHARINCESSARASHTRNATIONAL तत सार्थनरैः कैश्चिद, बम्भ्रमनिरवृश्यत / अभण्यत च हे भद्रे, का त्वं रम्भेव रूपतः॥४८१॥ अन्वय:- तत: बम्भमन्दिः कश्चित् सार्थनरैः अदृश्यत अभण्यत चहे भने / रूपत: रम्भा इव त्वं का // 48 // . विवरणम् :- ततः तदनन्तरंकैश्चिद् पुनः पुनःभ्रमनिःसम्भ्रमनि:सार्थस्यनराः सार्थनरा: तैः सार्थनरैः अदृश्यत अवालोक्यतजमण्यत औधत च हे भद्रे / रूपतः रम्भा इव त्वं का असि? // 18 // मरलार्य :- तदनन्तरं बम्भ्रमद्भिः कैश्चिद सार्थपुरुषः सा अदृश्यत अभण्यत च हे भद्रे / रूपतः रम्भा इव त्वं का असि // 48 // એ ગુજરાતી - પછી કોઈક સાર્થના કેટલાક માણસોએ ત્યાં તેણીને લામણ કરતા દીઠી, ત્યારે તેઓએ તેણીને પૂ જા રંભાસરમાં સ્વરૂપવાળી તું કોણ છે? I4815 द हिन्दी :- फिर कोइ सार्य के आदमियोन भ्रमण करते हुए उसे देखा, तब उन्होने उससे पूछा कि, हे भद्रे! रंभा जैसे स्वरूपवाली तू कौन // 48 // मराठी:- :- ' मंतर काही सार्याच्या माणसांनी फिरत असतांना तिला पाहिले व विचारले की, हे भद्रे। रंभेसारखे रूप असलेलीत कोण आहेस. // 481 // REE English - Ther she was noticed by some campers. They then came forward and asked her to give them her identity as she seemed to be a beautiful fairy named Rambha. PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust