________________ PRABORN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BRARBassessmat भैमी स्थित्वा क्षणं स्माह प्रियप्रणयगर्विता॥ दत्ते प्रत्युत्तरं नैषा सरोषं तामथाक्षिपत् // 723 // अन्वय:- भैमी क्षणं स्थित्वा आह स्म। प्रियप्रणयगर्विता एषा प्रत्युत्तरंन दत्ते / अथ तां सरोषम् अक्षिपत् // 723 // . . विवरणम:- भीमस्य अपत्यं स्त्रीभैमीदमयन्ती क्षणं स्थित्यातूष्णीभूता आहस्मब्रवीतिस्मा प्रियस्य प्ररट: प्रियप्रणयः। प्रियप्रणयस्य प्रणयेनवागर्वः अस्या: अस्तीति प्रियप्रणयगर्विताएषाचक्रवाकी प्रत्युत्तरंनदत्ते। अथअनन्तरंसादमयन्ती तांचक्रवाकीन रोषेण सह यथा स्यात् तथा सरोषं सक्रोधम् अक्षिपत् अध्यमिपत् // 723 // KAFFF सरलार्य:- भैमी क्षणं स्थित्वा अवोचत् - एषा प्रियप्रणयगर्विता अस्ति / अतः प्रत्युत्तरं न दत्ते / अथ सा तां चक्रवार सरोषम् अध्यक्षिपत् / तिरस्कृतवती / / 723|| ગુજરાતી:- પછી દમયંતી ક્ષણવાર થોભીને બોલી કે, પોતાના સ્વામીના પ્રેમથી ગર્વિત થયેલી આ મને પ્રત્યુત્તર આપતી નથી." તેથી તે કોલસહિત તેનો તિરસ્કાર કરવા લાગી કે, 723 हिन्दी: फिर दमयंती क्षणभर रुककर कहती है कि, "अपने स्वामी के प्रेम से गर्वित यह मुझे जवाब नही देती।" जिससे वह उसका क्रोध सहित तिरस्कार (नफरत) करने लगी॥७२३॥ मराठी:. नंतर दमयंती क्षणभर (थोडावेळ थांबून म्हणाली की, स्वत:च्या पतीच्या प्रेमाने गर्वित झालेली ही चक्रवाकी मला प्रत्युत्तर देत नाही," म्हणून ती क्रोषाने तिचा तिरस्कार करू लागली, |723 / / English :-Damyanti paused for a moment and then said that the goose is lost in her thoughts of herlina ____beloved.So she began hating the goose. ENEFFEEEEEEEEEEEELESE $$$ fiets