SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ OMEPASUPASARASHTRIANDARA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SANSadesawaSePRASARASIYA हहो स्थाङ्गिका तेऽसौ कः प्रियप्रणयस्मयः॥ मय्यासीत्प्रणय: पत्युर्य: स वाचामगोचरः॥७२४॥ अन्यय:- हो रथानिके। ते असौ क: प्रियप्रणयस्मय: / मयि पत्यु: स: प्रणय: आसीत् स: वाचामगोचर: वर्तते // 724 // विवरणम:- हो रथानिके। हे चक्रवाकि! ते तव असौ क: प्रियस्य प्रणय: प्रियप्रणयः / प्रियप्रणयस्य स्मयः प्रियप्रणयस्मय: '. प्रियकरप्रणयगर्वः। किमर्थं पत्युः प्रणयगर्व वहसि? मयि पत्युः नलस्य सः प्रणय: आसीत्। सः वाचाम वाणीनाम नमः गोचरः अगोचरः वर्तते अनिर्वचनीयः अस्ति // 72 // - - सरलार्थ:- हे चकअवाकि। तव अयं कीदृशः प्रियप्रणवगर्वः अस्ति / मवि पत्युः वः प्रणयः आसीत् / स वाचा वक्तुं न शक्यते ।।७२४ाद ગજરાતી:- અરે ચકવાકી તને તારા પ્રિયતમના પ્રેમનો આ ગર્વ આવી ગયો છે? મારા પર મારા સ્વામીનો જે પ્રેમ હતો તે - વચનથી પણ વર્ણવી શકાય તેમ નથી.i૭૨૪ हिन्दी.. "अरे चक्रवाकी। तुझे अपने प्रियतम के प्रेम कागर्व क्यों हो गया है? मुझपर मेरे स्वामी काजोप्रेमथा. उसका वर्णन वचन से नहीं किया जा सकता।"||७२४॥ मराठी:- "अरे चक्रवाकी। तुला तुझ्या प्रियकराच्या प्रेमाचा इतका गर्व का आला आहे? माझ्यावर माझ्या स्वामीचे जे प्रेम होते त्याचे शब्दाने वर्णन करू शकत नाही."॥७२४|| English :-Damyanti then asked the goose as to why she is so proud of her beloved's love for her. She adds that, her husband's love for her cannot be expressed by mere words. %3DE - गान्धारोऽवददार्येऽसौ किं विजानाति पक्षिणी॥ भैम्यूचेऽन्यं तत: प्रक्ष्यामीत्यन्यान् वीक्ष्य साऽब्रवीत् // 725 // वय:- गान्धारः अवदत् * आयें। असौ पक्षिणी किं विजानाति? भैमी ऊचे * तत: अन्य प्रक्ष्यामि, इति सा अन्यान् वीक्ष्य अबवीत् // 725 // . P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy