SearchBrowseAboutContactDonate
Page Preview
Page 866
Loading...
Download File
Download File
Page Text
________________ Quessestatestatestrestates श्रीमयशेरलारारिशिरश्चिानां भीगलाक्षान्तीचरित्रम् asleezastarashatrANOR अपरे-धुर्दृढीकर्तुं धर्मे शासनदेवता॥ निन्ये वीरमतीं राज्ञी मष्टापदमहागिरिम् // 912 // अन्वयः- अपरेधु: वीरमतीं राज्ञी धर्मे दृढीकर्तु शासनदेवता अष्टापदमहागिरि निन्ये // 912 // पद विवरणम्:- अपरस्मिन् दिने अपरेधु: वीरमतीं राज्ञीं देवीं धर्मे न दृढा अदृढा। अदृढा दृढां कर्तुं दृढीकर्तु शासनस्य देवता शासनदेवता अष्टापदश्चासौ महांश्चासौ गिरिश्च अष्टापदमहागिरिः, तमष्टापदमहागिरिं अष्टापदपर्वतं निन्ये निनाय // 912 // सरलार्थ:- अपरस्मिन् दिने वीरमतीं राज्ञी धर्म दृढां कर्तु शासनदेवता अष्टापदं गिरि निनाय / / 912 // કર ગુજરાતી:- પછી એક દિવસે વીરમતી રાણીને ધર્મમાં દઢ કરવા માટે શાસનદેવી અટાપદ પર્વત પર લઈ ગયા.૯૧૨ા हिन्दी:- फिर एक दिन वीरमती रानी को धर्म में दृढ करने के लिये शासन देवी अष्टापद पर्वत पर ले गयी।।९१२॥ मराठी:- नंतर एके दिवशी वीरमती राणीला धर्मात घट करण्यासाठी शासनदेवी अष्टापद पर्वतावर घेऊन गेली.॥९१२॥ English :- Then one day the queen Virmati was taken to the mount Ashtapad by the Godden of discipline and control, in order to make her faith in religion more resolute and stringent, THESEELEBSFESTERDRESEALESEFES तत्तद्वर्णप्रमाणाईबिम्बानां तत्र दर्शने // सानन्दं कं तमप्यापन य: स्यात् गोचरे गिराम्॥९१३॥ अन्वयः- तत्र तत्तवर्णप्रमाणार्हडिम्बानां दर्शन सा तं कमपि आनन्दमापा य: गिरां गोचरे न स्यात् // 91|| विवरणम्:- तत्र वर्णश्च प्रमाणं च वर्णप्रमाणे। ते ते वर्णप्रमाणे येषां तानि तत्तवर्णप्रमाणानिअर्हतां बिम्बानि अर्हबिम्बानि च तानि अर्हबिम्बानिच तत्तवर्णप्रमाणाहबिम्बानि, तेषां तत्तद्वर्णप्रमाणार्हद् बिम्बानां दर्शनेसा वीरमतीतं कमपिआनन्दमाप। य: गिरां वाचां गोचरे विषये न स्याता सा अवर्णनीयमानन्दम् आपः।९१३॥ Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy