________________ PREGaesesepseesaasee श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् AMSUTRASAIRATNAGINARRANTS सरलार्थ:- तत्र तत्तवर्णप्रमाणार्हदबिम्बानां दर्शने वीरमती तं कमपि आनन्दमाप। य: वाचा गोचरे न स्यात् / / 913 // ગુજરાતી:-તેતે વર્ણ તથા પ્રમાણવાળી જિનપ્રતિમાઓના ત્યાં દર્શન કરવાથી કોઈક નવા આનંદને પામી, કે જે વચનથી કહી ને પણ શકાય નહીં.૯૧૩ हिन्दी:- उस वर्ण और प्रमाणवाली जिनप्रतिमाओं का वहाँ दर्शन करने से उसे कोई ऐसे आनंद की अनुभुति हुई कि जिसे वचन से नहीं कहा जा सकता। // 913|| मराठी :- त्या, त्या निरनिराळ्या रंगांच्या व प्रमाणांच्या जिनप्रतिमांचे दर्शन घेऊन वीरमतीला इतका आनंद झाला की, त्याचे शब्दांनी वर्णन करणे शक्य नाही. // 913 // English - She had no words to expres her happiness and utmost satisfaction, when she went to worship the jain idols of respective has and heights. श्रद्धालुस्तत्र वन्दित्वा चतुर्विशतीमईताम्॥ उत्थिता स्वपुरं देव्या प्राप्यते स्म तदैव सा // 914 // अन्वयः- तत्र अर्हतां चतुर्विशती वन्दित्वा उत्थिता श्रद्धालुः सा तदा एव स्वपुरं प्राप्यते स्म // 11 // विवरणम्:- तत्र अष्टापदपर्वते अर्हतां जिनानां चतुर्विशतीं वन्दित्वा नत्वा उत्थिता श्रद्धालुःखामी सा वीरमती तदा एव तस्मिन्नेव समये शासनदेवतया स्वपुरं प्राप्यते स्म॥१४॥ सरलार्थ:- तत्र अष्टापदपर्वते चतुर्विंशतिं जिनान् वन्दित्वा उत्थिता श्रदालुः सा वीरमती तस्मिन् व समये शासनदेवंतवा स्वपुरं प्राप्यते स्म // 914|| ગુજરાતી:- શ્રદ્ધાળુ એવી તે રાણી માં ચોવીસ તીર્થંકરોને વાંદીને જ્યારે ઊઠી, ત્યારે તે જ વખતે શાસનદેવીએ તેણીને તેના નગરમાં મૂકી દીધી. 1914