________________ A reatesterstudiesentresses श्रीजयशेखरसूरिविरचितं श्रीनलंदमयन्तीचरित्रम् SReAnantarseNeelatasang English - The priest then went to the sacred mount of Ashapad after the darkness of ignorance was lit by the collyrium of religion which was applied in the eyes. तदा श्रावकधर्मो य: सम्प्राप्त: साधुसङ्गमात् / / तमेवापालयेतां तावत्यन्ताभीष्टपुत्रवत् // 911 // अन्वय:- तदा साधुसङ्गमात् य: श्रावकधर्म: सम्प्राप्तः। तौ तमेव अत्यन्त अभीष्टपुत्रवत् अपालयेताम् / / 911 // विवरणम्:- तदा तस्मिन् समये साधो: सङ्गम: साधुसङ्गमः, तस्मात् साधुसङ्गमात् य: श्रावकस्य धर्मः श्रावकधर्मः सम्प्राप्त: अधिगतः। तमेव श्रावकधर्म तो अत्यन्तमभीष्ट: अत्यन्ताभीष्टः। अत्यन्ताभीष्टश्चासौ पुत्रश्च अत्यन्ताभीष्टपुत्रः अत्यन्ताभीष्टपुत्रेण तुल्यमत्यन्ताभीष्टपुत्रवत् अपालयेताम् अरक्षताम्। यथा अत्यन्ताभीष्टं पुत्रं पालयन्ति तथा तौतं श्रावकधर्मम् अपालयेताम् // 911 // सरलार्थ:- तदा सापोः सङ्गमात् सम्प्राप्तं श्रावकधर्म तो अत्यन्ताभीष्टपुत्रवत् अपालयेताम् / / 911 // ગુજરાતી:- પછી તે વખતે મુનિરાજના સંગથી તેઓને જે શ્રાવકધર્મ પ્રાપ્ત થયો, તેને જ તેઓ અત્યંત વ્હાલા પુત્રની પેઠે પાળવા बा.८११॥ हिन्दी :- फिर उस समय मुनिराज के संगत से उनको जो श्रावकधर्म प्राप्त हुआ उसे ही वे दोनो अत्यंत प्रेमी पुत्र की तरह पालने लगे। // 911 // 卐 मराठी:- नंतर त्या वेळेला मुनिराजाच्या सोबतीत त्यांना जो श्रावकधर्म प्राप्त झाला, त्यालाच ते अत्यंत प्रेमी पुत्रासारखे पाळ् लागले.॥९११॥ English - Then due to the harmoniow league with the priest they attained the religion of Jainisum and rules of a Jain lay man which they tendered lovingly as a child. 灣呢骗骗骗骗骗骗骗骗骗骗%%%%%機