________________ ORNSiesesashNewsuesdarasite श्रीजयोग्यग्मरियर्गचतं श्रीननदमयन्तीचरित्रम ModearesherssehreneerNaUPAIYA KE मराठी :- नंतर त्या दोघांनी सापचि निर्दोष आहार देऊन त्याला प्रतिलाभ दिला आणि सेवा करण्यासाठी काही काळ तेथेच ठेवून घेतले.॥९०९|| English - They then offered him food and charity without any flow or calumny. They then stayed there for a long time in order to serve him truthfully. SEEEEEEEEEEEEka अज्ञानतिमिरच्छन्ने धर्मध्याञ्जनेन सः॥ तद्दृशौ निर्मलीकृत्य ययावष्टापदं मुनिः // 910 // अन्वयः- अज्ञानतिमिरच्छन्ने तदृशौ धर्मध्यानाअनेन निर्मलीकृत्य स: मुनि: अष्टापदं ययौ.॥९१०॥ 卐 विवरणम्:- अज्ञानमेव तिमिरम् अज्ञानतिमिरम्। अज्ञानतिमिरेण छन्ने आच्छादिते अज्ञानतिमिरच्छन्ने अज्ञानान्धकारावृते तयोः दम्पत्योः दृशौ तदृशौ धर्मस्य ध्यानं धर्मध्यानम्। धर्मध्यानमेव अञ्जनं धर्मध्याअनं, तेन धर्मध्यानाअनेन न निर्मले अनिर्मले। अनिर्मले निर्मले कृत्वा निर्मलीकृत्य सः मुनि: अष्टापदं गिरिं ययौ जगाम // 910 // 卐 सरलार्थ:- अज्ञानान्धकारेण आवृते तयोः शो धर्मप्यानस्य अञ्जनेन निर्मलीकृत्व सः मुनि: अष्टापदं पर्वतं जगाम // 910 // ગુજરાતી - અજ્ઞાનરૂપી અંધકારથી છવાયેલી તેઓની આંખોને ધર્મધ્યાનરૂપી અંજનથી નિર્મલ કરીને તે મુનિરાજ અષ્ટાપદપર્વત પર ગયા.૯૧૦ हिन्दी :- अज्ञानरुपी अंधकार से युक्त उनकी आँखो को धर्मध्यानरुपी अंजन से निर्मल कर के वह मुनिराज अष्टापद पर्वत पर गये||९१०॥ की मराठी :- अज्ञानरुपी अंधकारांनी युक्त अशा डोळ्यांना धर्मप्यानरुपी काजळांनी निर्मल करुन ते मुनिराज अष्टापद पर्वतावर / गेले.॥९१०॥ PHO5555555555555; P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust