________________ ANGRAHASANRNAMRAPARANASAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARRANTARASHARASTRITISRORISAPNA त्यक्तायाः कर्कशेनास्याः, सत्या: पत्या निरागसः॥ यूयं स्थ शरणं मास्म, नलवद् भूत निष्ठुरा:॥२८७॥ HD अन्यय:- कर्कशेन पत्या त्यक्तायाः निरागस: अस्या: सत्या: यूयं शरणं स्था नलवद् निष्ठुरा: मा भूत स्म // 287 // विवरणम:- कर्कशेन कठोरेण पत्या भ; त्यक्ताया निर्गतम् आग: अपराध: यस्याः सा निरागा: तस्याः निरागस: निरपराधाया: अस्याः सत्या: दमयन्त्या: यूयं शरणं रक्षका: स्थ। नल: इव नलवद् निष्ठुरा: कठोरा: माभूत स्म॥२८७॥ सरलार्थ :- कठोरेण भा त्यक्तायाः निरागसः अस्थाः सत्या: दमयन्त्या: व्यं शरणं स्थ। नलवद निष्ठुरा: मा भूत स्म / / 287 / / ગુજરાતી - વનદેવીઓ) કઠોર હૃદયના પતિએ તજેલી, અને નિરપરાધી એવી આ દમયંતીની તકો શરણરૂપ (આધારરૂપ) ' છો, માટે તમો નારાજની પેઠે નિર્દય થશો નહીં.૨૮૭ हिन्दी.. (हे वनदेवीओ) कठोर हयद के पति ने छोडी हुई और निरपराधी ऐसी इस दमयंती के तुम शरणरूप (रक्षक) हो इसलिये तुम नलराजा की तरह निर्दय मत बनो। / / 287|| RSSFERESS मराठी : (हे वनदेवींनो) कठोर हृदयाच्या पतीने सोडलेल्या निरपराधी अशा वा दमयंतीला तुम्ही शरणरूप (रक्षक) आहात. यासाठी तुम्ही नलराजासारखे निर्दव बन् नकार / / 287|| English :- He continued saying and asking them to take good care of Damyanti who is stainless at heart and who is deserted by her husband and appealed to them not to be harsh on her as he himself was. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.