________________ elim OMMEGHARTAITRINSERINARIANHARIAN श्रीजयशेखरसूरिविरचितं श्रीनलषयन्तीचरित्रम् astotrestigistatistire - मातरः शृणुतेयं सा, भीमभूपालपुत्रिका। विधाय यद्वपुर्वेधा, जात: शिल्पिगणाग्रणीः // 286 // अन्वय:- मातरः शृणुत यद् वपुर्विधाय वेधाशिल्पिगणाग्रणी: जात: सा श्यं भीमभूपालपुत्रिका अस्ति॥२८॥ विवरणम:-हेमातरः/वनदेवता: शृणुता यस्या: दमयन्त्या: वपुः यद्वपुः विधाय निर्माय वेधा निर्माता शिल्पम एषाम् अस्ति इति शिल्पिन: शिल्पिनांगण:शिल्पिगण: शिल्पिगणस्य अग्रणी:शिल्पिगणाग्रणी:जातः।साइयं भीमश्चासौभुवं पालयति इति भूपाल: च भीमभूपालः। भीमभूपालस्य पुत्रिका तनया भीमभूपालपुत्रिका दमयन्ती अस्ति॥२८॥ पसरलार्य :- हे मातरः वनदेवता:! शृणुत! ब्रह्मा यस्याः दमयन्त्याः शरीरं निर्माण शिल्पिगणावणी: जातः / सा इयं भीमनपस्व तनया दमयन्ती अस्ति / / 286 // ગજરાતી:- ખાતાઓ તમે સાંભળો? જેનું શરીર બનાવીને વિધાતા, કારીગરોના સમૂહમાં શિરોમણિ થયેલ છે. તે આ ભીમ રાજની પુત્રી દમયંતી છે. ૨૮દા हिन्दी:- एमाताओ। तुम सुनो। जिस का शरीर निर्माण कर के विधाता कारीगरों के समूह में शिरोमणि हुई है, वह भीमराजा की पुत्री दमयंती है // 286|| मराठी:- हे मातांनो / तुम्ही ऐका? जिचे शरीर बनवून विधाता कुशल कारागिरांचा शिरोमणी बनला आहे. ती ही भीम राजाची मुलगी दमयन्ती आहे. // 286 // English :- Nal addressing the Goddesses as "O mothers" asked them to give him a ear and told them that the God who has become the best among all creators after creating a body like Damyantis is the daughter of King Bhimrath.