________________ SHOOSBABossecausewaseer श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् enessBelRANASANAMRIDEOS पीनाथ / निद्रायाः छेदः नाश निलपति इत्येवंशीला वा विलानबाष्पतरजतींवृशं वृति निद्राछेवे कमेकान्त, गतोऽसीति विलापिनी॥ दिशोदिशं क्षिपन्ती चा, बाष्पकल्लोलिनी दृशम् / / 288 // अन्वय:- निद्राछेदे मे कान्त व गत: असि? इति निद्राछेदे विलापिनी च बाष्पकल्लोलिनों दृशं दिशोदिशं क्षिपन्ती। विवरणम् :- हे मे मम कान्त | पते | हे नाथ। निद्राया: छेद: नाश: निद्राछेदः, तस्मिन् निद्राछेदे निद्रानाशे (यदा निद्रा अपगता तवा) क गत: असि? इति एवं विलाप: अस्याः अस्तीति, विलपति इत्येवंशीला वा विलापिनी बाष्पाणां कल्लोला: लहर्य: बाष्पकल्लोला: बाष्पकल्लोला: अस्याः सन्ति इतिबाष्पकल्लोलिनीतांबाष्पकल्लोलिनींबाष्पतरजतींदृशंदृष्टिं एकस्याः दिश: अन्यां दिशं क्षिपन्त।।२८८॥ सरलार्थ :- हे मम प्रिय / क गत: असि? एवं निद्रायामपगतायां विलापिनी बाष्पतरणवती रष्टिं एकस्याः दिश: अन्यां दिशं क्षिपन्ती l288 ગુજરાતી:- નિદ્રા ઊડ્યા બાદ, હે મારા સ્વામી ! આપ ક્યાં ગયા છો? એમ કહી વિલાપ કરશે, અને ઝરતા આંસુઓથી નદીરૂપ થયેલી પોતાની દષ્ટિને એક દિશામાંથી બીજી દિશામાં ફેંકશે. 288 हिन्दी :- निद्रा पूर्ण होने के बाद, हे मेरे स्वामी। आप कहाँ गये? ऐसा कह कर विलाप करेगी और बहते हुए आसुओं की नदीसमान बनी हुई अपनी दृष्टि एक दिशा से दूसरी दिशा में डालेगी॥२८८॥ * मराठी:- झोपेतून उठल्यावर (जागी झाल्यावर) हे नाथा तुम्ही कोठे गेला? असा विलाप करणारी दमयन्ती अश्रृंच्या पारा वाहात असलेली दृष्टी एका दिशेकहन दुसऱ्या दिशेकडे टाकील. (इकडे तिकडे पाहात राहील.||२८८॥ English :- He says that when she wakes up she will be asking around as to where her husband has disappered and just as the river flows from one direction to another, in the same way her eyes will be flowing around in search of him from one direction to another. NEEEEEEEEEEEE