SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ PROGRASHTRESEAssosree श्रीजयशेखरसूरिविरचितं श्रीनलदप्रयन्तीचरित्रम् NewsMeezaadevsSAPPRPAN किं बहूक्तेन युष्माभि-र्ममा प्रार्थनयानया॥ यथाऽसौ कुण्डिनाध्वानं, वेत्ति कार्य तथा प्रगे॥२८९॥ अन्वय:- किंबहु उक्तेन यथा प्रगे मम अनया प्रार्थनया असौ कुण्डिनाध्यानं वेत्ति तथा युष्माभि: कार्यम् // 28 // विवरणम् :- किंबहुनाउक्तेन यथा प्रगे प्रात:काले प्रभातसमये मम अनया प्रार्थनया विज्ञप्तया असौ दमयन्ती यथा कुण्डिनाध्यानं कुण्डिनस्य अध्वामार्ग: कुण्डिनाध्वा, तंकुण्डिनाध्वानं कुण्डिननगरस्यमार्गवेत्ति तथायुष्माभिः कार्यम् तस्यै कुण्डिनपुरस्य मार्गों दर्शनीयः॥२८९॥ सरलार्य :- किंबहुना कधनेन प्रभातसमये मम अनवा प्रार्थनवा असौ दमयन्ती यथा कुण्डिनावानं जानीत तथा युष्माभिः कार्यम् 11289 // કે ગુજરાતી - વધારે કહેવાથી શું? આ મારી વિનંતીથી તે પ્રભાતે કુંડીનપુરનો માર્ગ જાણે, તેમ તમારે કરવું.ર૮૯ हिन्दी :- अब अधिक क्या कहना? मेरी प्रार्थना से यह प्रात:काल कुंडिनपुर का मार्ग पहचाने, ऐसा आप करना // 289 // मराठी :- अधिक सांगून काय उपयोग?.माझी आपणांस अशी विनंती आहे की, सकाळी उठल्यावर दमयन्ती कुंडिनपुराचा मार्ग जाईल. असे तुम्ही करा.॥२८९|| English - So he appeals to the Goddesses to take good cave of her and help her to understand at dawn which direction to take towards Kudinpur. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy