________________ PROGRASHTRESEAssosree श्रीजयशेखरसूरिविरचितं श्रीनलदप्रयन्तीचरित्रम् NewsMeezaadevsSAPPRPAN किं बहूक्तेन युष्माभि-र्ममा प्रार्थनयानया॥ यथाऽसौ कुण्डिनाध्वानं, वेत्ति कार्य तथा प्रगे॥२८९॥ अन्वय:- किंबहु उक्तेन यथा प्रगे मम अनया प्रार्थनया असौ कुण्डिनाध्यानं वेत्ति तथा युष्माभि: कार्यम् // 28 // विवरणम् :- किंबहुनाउक्तेन यथा प्रगे प्रात:काले प्रभातसमये मम अनया प्रार्थनया विज्ञप्तया असौ दमयन्ती यथा कुण्डिनाध्यानं कुण्डिनस्य अध्वामार्ग: कुण्डिनाध्वा, तंकुण्डिनाध्वानं कुण्डिननगरस्यमार्गवेत्ति तथायुष्माभिः कार्यम् तस्यै कुण्डिनपुरस्य मार्गों दर्शनीयः॥२८९॥ सरलार्य :- किंबहुना कधनेन प्रभातसमये मम अनवा प्रार्थनवा असौ दमयन्ती यथा कुण्डिनावानं जानीत तथा युष्माभिः कार्यम् 11289 // કે ગુજરાતી - વધારે કહેવાથી શું? આ મારી વિનંતીથી તે પ્રભાતે કુંડીનપુરનો માર્ગ જાણે, તેમ તમારે કરવું.ર૮૯ हिन्दी :- अब अधिक क्या कहना? मेरी प्रार्थना से यह प्रात:काल कुंडिनपुर का मार्ग पहचाने, ऐसा आप करना // 289 // मराठी :- अधिक सांगून काय उपयोग?.माझी आपणांस अशी विनंती आहे की, सकाळी उठल्यावर दमयन्ती कुंडिनपुराचा मार्ग जाईल. असे तुम्ही करा.॥२८९|| English - So he appeals to the Goddesses to take good cave of her and help her to understand at dawn which direction to take towards Kudinpur. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust