________________ ORIGHTTPRATARNAMA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MaraNBARINAMANASINISANNY दृष्टा तां भूभृतस्तेऽपि, सर्वेऽपि युगळ्यधुः॥ वशीकर्तु बहून् काम * विकारान् कार्मणोपमान् // 48 // अन्वय:- ते सर्वे अपि भूभृत: ता: वृष्टवा युगपत् वशीकर्तु कार्मणोपमान बहून कामविकरान् व्यधुः॥ . विवरणम् :-ते सर्वे अपि भुवं बिभ्रतिइतिभूभृत: राजानः तां दमयन्तीं दृष्ट्वा अवलोक्य युगपत् एकस्मिन्नेव समये एकदा एव नक्शा अवशा। अवशां वशां कर्तु वशीकर्तु कार्मणं वशीकरणं उपमा येषां ते कार्मणोपमामास्तान कार्मणोपमान वशीकरणसदृशान् बहून् बहुलान् कामस्य विकारा: कामविकाश: तान् कामविकारान् कामचेष्टा: व्यधु: अकुर्वन् // 48 // .. सरलार्थ :- ते सर्वे अपि राजानः तां दमयन्ती निरीक्ष्य एकस्मिन् एव समवे वशीकर्तु वशीकरणसाशान् बहुलान् कामविकारान् कामचेष्टाः अकुर्वन् / / 48 // ગુજરાતી:- તેણીને જોઈને તે સર્વે રાજાઓ પણ એને વશ કરવા માટે કામણ સરખી ઘણી કામકાઓ કરવા લાગ્યા. 48 हिन्दी :- उसे देखकर वे सर्व राजा अपने पर काबू पाकर दमयन्ती को वश में करने के लिए कामचेष्टा करने लगे।॥४८॥ मराठी :- तिला पाह्न ते सर्व राजे दमयंतीला वश करण्याकरिता एकाच वेळी अनेक कामचेष्टा करू लागले. // 48 // English :- Seeing her all the kings and princes, keeping a good control on themselves and start beckoning her with the act of bewitching or impressing her intensely. 必喝開骗骗骗骗骗骗骗骗骗骗骗骗骗骗開機 अन्तःपुरप्रतीहारी, ततः पुत्र्याः पितुर्गिरः॥ आरेभे गदितुं भूप-स्वरूपपरिकीर्तनम्॥४९॥ अन्वय :- तत: अन्त:पुरप्रतिहारी पुश्याः पितुर्गिरः भूपस्वरूपकीर्तनं गदितुम् आरेभे॥४९॥ विवरणम् :- तत: तदनन्तरं अन्तःपुरस्य प्रतिहारी बारपालिका, अन्त:पुरप्रतिहारी पुत्र्या: वमयन्त्याः पितुः जनकस्य गिरः वचनात्