SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ORIESBABA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Assosale FFFFFER हस्त्यश्वरथरत्नाधं, नलस्यादत्त योतके॥ नृपानन्यांश्च संमान्य, विससर्ज गृहान् प्रति // 85 // अन्यय :- नलस्य यौतकं हस्ति - अश्व - रथ रत्नाधं अदत्त अन्यान् च नृपान् सम्मान्य गृहान् प्रति विससर्ज // 8 // विवरणम् :- तदनन्तरंभीमरथनृप: नलस्य नलाय योतके वध्वै उपायनीकृतं प्राभृतीकृतं धनं यौतकं तस्मिन् यौतके उपायने हस्तिनश्च अश्वाश्च रथाच एतेषां समाहार:हस्त्यश्वरर्थहस्त्यश्वरथं च रत्नानि च हस्त्यश्वरथरत्नानि / रत्नानि आधानि यस्य तद् - रत्नाधम अदत्त ददौ अयच्छत् / अन्यान् अपरान् नृन् पान्ति शति नृपाः तान् नृपान् राज्ञः सम्मान्य सत्कृत्य गृहान् प्रति विससर्ज विमुमोच प्रजिघाय // 85 // सरलार्थ :- भीमरथ: नलाय यौतके प्राभृतके हस्तश्वरध-रत्नायम् अयच्छत् / अपराद जपान् च सत्कृत्य स्वगृहान् प्राहिणोत् / / 8 / / ગુજરાતી:- પછી ભીમરથરાજાએ નલરાજાને પહેરામણીમાં હાથી, ઘોડા, રથ તથ, રત્નો વગેરે આપ્યાં તથા બીજા રાજાઓને સન્માનપૂર્વક પોતપોતાને ઘેર વિદાય કર્યા i85aa. हिन्दी :- फिर भीमरथराजा ने नलराजा को दहेजमें हाथी, घोडे, रथ और रत्नो आदि दिये और दुसरे राजाओं का बहुमान कर के उन्हे अपने अपने घर विदा किया॥८५|| मराठी:- नंतर भीमरथराजाने नलराजाला आहेरात हत्ती, पोहे, रथ आणि रत्न आदि दिले आणि दुसन्या राजांचा सन्मान करून त्यांना आपआपल्या घरी पाठविले. / / 8 / / English - Then King Bhimrath gave away to king Nal elephants, horses, chariots and precious stones etc as dowry and felicitating the other kings, bid them farewell. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy