SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ MisceleaseerNeurseas श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRRITINAasased SATTA - तत्र स्थित्वा दिनान कांश्चि - च्चलतिस्मनलोऽपि च॥ तिष्ठन्ति श्वसुरावासे, चिरं नार्यो न पुरुषाः // 86 // अन्वय :- तत्र नल: अपि कांश्चित दिनान् स्थित्वा चलति स्म / नार्य: श्वसुरावासे चिरं तिष्ठन्ति पुरुषा:न तिष्ठन्ति // 86 // विवरणम् :- तत्र तस्मिन् नगरे नलनृपः अपि कांश्चित् कतिचित् दिनान् दिवसान स्थित्वा उषित्वा चलति स्म-अचलत् / नार्य: स्त्रिया: श्वशुरस्य आवास: श्वशुरावास: तस्मिन् श्वशुरावासे श्वशुरगृहे चिरं चिरकालं तिष्ठन्ति वसन्ति। किन्तु पुरुषा:न तिष्ठन्ति // 86 // सरलार्थ :- तस्मिन् नगरे नलनृपः अपि कांश्चित् दिवसान स्थित्वा चलति स्म / आर्याः श्वशुरगृहे चिरकालं तिष्ठन्ति पुरुषाः न तिष्ठन्ति // 86 // ગુજરાતી :- નલરાજા ત્યાં થોડાક દિવસો રોકાઈ ને પછી ત્યાંથી રવાના થયો કારણ કે સ્ત્રીઓ હમેશાં પોતાને સાસરે જ રહે છે, પરંતુ પુરુષો ત્યાં કયારેય રહેતા નથી અથવા પુરુષો પોતાના સાસરે કયારેય લાંબો સમય રહેતા નથી. 86. हिन्दी :- नलराजा कुछ दिन वहाँ रुककर चल पडा क्योंकि अपने ससुरालमें स्त्रियां ही लंबे समय तक रहती है, लेकिन पुरूष अपने ससुराल में ज्यादा दिन रहते नही है।॥८६॥ मराठी:- नलराजासुद्धा काही दिवस तिथे राहन आपल्या गावी जाण्यास नियाला, कारण स्त्रिया सासरी चिरकाल राहतात, परंतु पुरुष आपल्या सासरी जास्त दिवस राहात नाही. / / 86 / / English :- Then King Nal stayed there for a few days then he left off for his kingdom because only woman come back to their parents house, but the husband cannot and is considered unauspicious to stay for too long in his in-laws house. सत्कृत्यान्वव्रजत् किंचि-भ्दीमो जामातरं नलं॥ दमयन्तीं प्रयान्तींच, प्रेम्णा मातैवमन्वशात् / / 87 / / अन्वय:- भीम: जामातरं नलं सत्कृत्य किञ्चिद् अन्वव्रजत् प्रयान्तीं दमयन्तीं माता प्रेम्णा एवम् अन्वशात् // 87 // विवरणम् :- भीमरथराज: जामातरं नलं सत्कृत्य सन्मान्य किश्चिद् अन्वव्रजत् अन्वगच्छत् / प्रयान्तीं प्रयाणं कुर्वती दमयन्ती माता प्रेम्णा अन्वशात् उपादिशत् / / 87 //
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy