________________ NATIOPalasaradairedieshaas श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरिमा usewaresamirsitesarea तत: सोऽपि तथायस्थ, इव तदु:खसङ्क्रमात् / / भैमीमुवाच मा शोची- भुक्तं कर्म याति यत् // 506 // अन्वय :- तत: स: अपि तदुःखसक्रमात् तथावस्थ: इव भैमीम् अवाच-मा शोची: / यत् अभुक्तं कर्म न याति // 506 // विवरणम् :- तत: तपनन्तरंस: वणिक् अपि तस्या: दमयन्त्या दुःखानितदुःखानि। तद् दु:खानां सङ्क्रम: तनु:खसक्रम: तस्मात् तदुःखसक्रमात् इव तथा तादृशी अवस्था यस्य सः तथावस्थ: दुःखाकुल:/भीमस्य अपत्यं स्त्री भैमी दमयन्ती तां . : भैमी दमयन्तीम् उवाच अवोचत्। माशोची:शोकं मा कुरु। यत् नभुक्तम् अभुक्तं कर्म भोगं विना कर्मनगच्छति न.याति // 506 // सरलाई :- तदनन्तरं सः वणिक अपि तदुःखसहक्रमात् इव तथावस्थ: दुःरवावस्थः दमयन्तीम् अवदत् शोकं मा कुका भोग विना कर्म न नश्यति।।५०६॥ ગુજરાતી:- પછીતે વણિકપણ, જાણે તેણીના દુ:ખના સંક્રમણથી તેવું જ દુ:ખ અનુભવતો દમયંતીને કહેવા લાગ્યો કે, તું જરા પણ શોક ન કર, કેમ કે કરેલું કર્મ ભોગવ્યા વિના દૂર થતું નથી. 506 हिन्दी :- फिर वणिक भी उसके दु:ख के संक्रमणसे दु:खी होकर दमयंती से कहने लगा, तुम बिलकुल शोक मत करो, क्योंकि किये हुए कर्म भोगे बिना (सहे बिना) उसका नाश नहीं होता। / / 506 / / मराठी :- नंतर तो वाणी तिच्या दुःखाच्या संक्रमणाने दुःस्वी होऊन दमयंतीला म्हणाला, "त् सुखा शोक करु नकोस, कारण केलेल्या कर्माला भोगल्याशिवाय ते दूर होत नाही." ||506 // English - The trader after having heard the story of Damyanti felt sorry for her and told her not to moan about it as a man has to bear up the difficulties of life until and unless, he bears up his fate and faces desting. -- L ER. ArrintlnalishadHAR A N . .... .. .. . .....