________________ सीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रमengresents SAJHASAFELFIENEFTEEEEEEcle तत्रान्यदा चन्द्रवत्या-भरणानां करण्डिका॥ .. दृष्टा च चलितं चित्तं, स्वभावो बलवान् खलु॥५५२॥ अन्वय :- तत्र अन्यदा चन्द्रवत्याभरणानां करण्डिका दृष्टा चित्तं च चलितम् / स्वभाव: बलवान् अस्ति खलु // 552 // . विवरणम् :- तत्र तस्मिन् स्थाने अन्यदा अन्यस्मिन् दिवसे चन्द्रावत्याः आभरणानि आभूषणानि चन्द्रावत्याभरणानि तेषां चन्द्रावत्याभरणानां करण्डिका दृष्टा अवलोकिता चित्तं मनः चलितं चञ्चलं भूतम् / स्वस्य भावः स्वभाव: बलम् अस्य अस्ति इति बलवान् अस्ति खलु // 552 // सरलार्थ :- तत्र अव्यस्मिन दिने चन्द्रवत्याभूषणानां करण्डिका अवलोकिता। मन: चञ्चलम् अभूत् / स्वभाव: बलवान् अस्ति खलु / / 552 // ગજરાતી:- ત્યાં એક વાર મેં ચંદ્રવતી રાજકુમારીના આભૂષાગોનો ડાબલો જોયો, અને તેથી મારું મન ચલાયમાન થઇ ગયું, કેમકે માણસને પડેલી બુરી આદત નિશ્ચયે જ બળવાન છે.૫૫૨ हिन्दी:- "वहाँ एक बार मैन चंद्रवती राजकुमारी के आभूषणों का (अलंकारों का) डिब्बा देखा, और उससे मेरा मन चलायमान हो गया, क्योंकि इन्सान को पड़ी हुई बुरी आदत निश्चित ही बलवान है।"॥५५२॥ मराठी:- "तेथे एकदा मी चंद्रवती राजकुमारीच्या दागिन्यांचा डबा पाहिला, आणि त्याने माझे मन विचलित झाले, कारण स्वभाव हा निश्चितच बलवान आहे."||५५२।। English - One day, there he happened to see a case of glamourous finery belonging to Princess Chandravanti and his mind turning crafty, attained fraudulency as one's bad habits is bound to be victorious after a lapse of time. 明媚明明听骗骗骗骗骗劉骗骗骗骗骗