________________ DINANGISAPasalusterestorests श्रीजाशशेखाव्यानिनिश्चितं श्रीनालयमयन्तीयरित्रम् SHRestatusnesterANARTANTRIPAT इहागत्य ततो मातः,प्रारेमे सेवितुं नृपम्॥ समूलकार्ष कषति, वारियादि स एव यत् // 55 // अन्यय:- तत: हे मात:। इह आगत्य नृपं सेवितुं प्रारेमे / यत् स एव वारिवानि मूलकार्ष-कषति। विवरणम् :- ततः तदनन्तरं हे मातः। इह अस्मिन् नगरे आगत्य आयाय नून पाति इति नृपः तं नृपं सेवितुं तस्य सेवां कत पारेभे। यत् स: नृप: एव दारिखम् एव अद्रिः पर्वतः पारिघात्रिःतं वारिवानि चारित्रपर्वन्तं मूलेन सह समूलं कषति समूलका कषति समूलं कषति // 55 // . सरलार्य :- तस्मात् हे मातः / अस्मिन् नगरे आगत्य नृपं सेवितुं प्रारेभे / यत् सः नृपः एव दारिद्यपर्वन्तं समलं कषति // 551|| ગુજરાતી:-પછીણે માતાજી અહીં આવીને હું રાજની સેવા કરવા લાગ્યો, કેમકે રાજ (આ જગતમાં) દરિદ્રતારૂપી પર્વતને છેક મળમાંથી જ ઉખેડી નાખે છે. પપ૧ हिन्दी:- "फिर हे माताजी। यहाँ आ कर मैं राजा की सेवा करने लगा, क्योंकि राजा ही इस जगत में दरिद्रतारुपी पर्वत को जड से उखाड देता है।"||५५१॥ मराठी: "नंतर हे मातोश्री येथे घेऊन मी राजाची सेवा करू लागलो, कारण राजाच या जगामध्ये दारिद्यरूपी पर्वताला पार मुळापासूनच उपट्न टाकतो.।।५५१|| English - Then he says that he came to the king and began serving him. As only a king who is like a mountain, can uproot poverty stricken and penurious circumstances. _515 Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.