________________ ORRORISTS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SHARABASIS8gsBangRPATNI श्रीनलदमय लोप्तहस्तस्ततो नश्यन, मुषित: परमोषिभिः॥ स्वामित्रोहार्जितं व्रव्यं, भोक्तुं किमिह लभ्यते॥५५०॥ अन्वय:- सत: लोप्यास्त: नश्यन् परमोषिभिः मुषितः / स्वामिद्रोहार्जितं द्रव्यं किम् इह मोक्तुं लभ्यते // 550 // विवरणम:- ततः सवनन्तरं लोप्नं चोरितं धनं हस्ते यस्य सः लोप्वहस्त: चोरितं धनं गृहीत्वा नश्यन् पलायमानः अहं मुष्णन्ति इत्येवंशीला: मोषिण: चौरा: परे च ते मोविणश्च परमोषिणः परचौरा: तैः परमोषिभिः अपरैः चौरेः मुषित: चोरितः। स्वामिने द्रोह: स्वामिद्रोहः स्वामिद्रोहेण अर्जितं स्वामिद्रोहार्जितं द्रव्यं धनं किम् एह अस्मिन् भवे भोक्तुं लभ्यते प्राप्यते // 550 // सरलार्य :- तदनन्तरं चोरितपनहस्त: नश्यन् अपरैः चौर: चोरितः / स्वामिद्रोहार्जित पनं किम् अस्मिन् भवे भोक्तुं लभ्यते // 550 // ગુજરાતી - પછી તાંથી મુદ્દામાલ સહીત નાસતો હતો, એવામાં અને બીજા લુંટારાઓએ લૂંટી લીધો. કેમકે પોતાના શેઠનું બહું કરીને મેળવેલું દ્રવ્ય શું આ જગતમાં ભોગવી શકાય છે? પ૫૦ हिन्दी:- फिर वहाँ से मुद्देमालसहित भागते हुऐ दूसरे लूटेरोने मुझे लूट लिया। क्योंकि अपने मालिक का द्वेष कर के प्राप्त किया हुए धन क्या इस जगत में कोई भोग सकता है। // 550 // मराठी:- नंतर तेपन मुदेमालासहित पकत असताना दुसऱ्या तुटेन्यांनी मला लुट्न घेतले, कारण स्वत:च्या शेठजीचे वाईट करून मिळविलेली संपत्ती काव या जगात उपभोग शकतो? // 550 / / English :- Then as he was on his way to some other city, he was robbed and looted of all his (Vasant's) money. Will a man be sucessful by robbing his masters wealth?