________________ BEEGRAMMARREARSHAN श्रीजयशेग्वरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SHARINADRISHTINATANA . धूतादिव्यसनासक्तः, खात्रपातेन पातकी॥ तस्यैव स्वामिनोगेहाद्-गेहसर्वस्वमाददे // 549 // तस्यवस्वामि अन्वय:- घूतादिव्यसनासक्तः खात्रपातेन पातकी तस्यैव स्वामिनो गेहाद् गेहसर्वस्वम् आददे॥ विवरणम् :: द्यूतम् आदौ येषां तानि धूतादीनि। घूतादीनि च तानि व्यसनानि च द्यूतादिव्यसनानि। धूतादिव्यसनेषु आसक्तः धूतादिव्यसनासक्तः, खात्रस्य पात:खात्रपात: तेनखात्रपातेन, पातकम् अस्य अस्ति इतिपातकीपापीतस्य एव स्वामिनः .. . हात् गृहात् सर्वच तद् स्वं च सर्वस्वम्। गेहे सर्वस्वं गेहसर्वस्वम् / आददे अगृणाम् // 549 // सरलार्थ :- यूतादिव्यसनासक्तः खात्रपातेन पातकी तस्यैव स्वामिन: गृहात् गेहे सर्वस्वम् अगृहणाम् // 549 / / ગજરાતી :- વળી હું જુગાર આદિ વ્યસનોમાં આસક્ત થઈને ખાતરો પાડીને પાપો કરતો હતો. વળી તે જ સાર્થવાહ શેઠના ઘરમાંથી મેં તેના ઘરનું સઘળું દ્રવ્ય ચોરી લીધું હતું. પ૪૯ हिन्दी :- और मैं जुगार आदि व्यसनों में आसक्त होकर अनेक पाप करता था और वही सार्थवाह शेठ के घरमें से मैने उनका सारा द्रव्य चुरा लिया था||५४९॥ मराठी:- आणि मी जुगार इत्यादी व्यसनांमध्ये आसक्त होऊन चोरी करण्याचे पाप करीत होतो, त्याच सार्थवाह सावकाराच्या घरातून त्याचे सर्व धन चोरले होते. // 549|| English :- He continued that he was in a habit of gambling and also had other bad vices. One day he broke into the chief Vasant's house and robbed away all his money. PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust