________________ OrgastarsaweezNARRIAsters भीणयशेखरसूरिविरचितं श्रीनवदमयन्तीचरित्रम् searsseusedusedesepsistered सोऽभ्यधात्तापसपुरे, तापसप्रतियोधजे॥ वसन्तसार्थवाहोऽस्ति, दासस्तस्यास्मि पिङ्गलः॥५४८॥ अन्यय: स: अभ्यधात्-तापसप्रतिबोधजे तापसपुरे वसन्तसार्थवाहः अस्ति तस्य दास: पिङ्गल: अस्मि॥५४८॥ . विवरणम् :- स: स्तेन: अभ्यधात् अवदत्-तापसानां प्रतिबोध: तापसप्रतिबोधः। तापसप्रतिबोधात् जायते शति तापसप्रतिबोधणः, तस्मिन् तापसप्रतिबोधजे तापसपुरे-साथ वहति इति सार्थवाह: वसन्त-श्चासौ सार्थवाहश्चबसन्तसार्थवाह: अस्तिा तस्य वसन्तसार्थवाहस्य दास: पिङ्गलः अस्मि॥५४८॥ सरलार्थ :- स: चौरः अवदत् तापसप्रतिबोषजे तापसपुरे वसन्तसार्थवाह: अस्ति। तस्य दास: पिङ्गलः अस्मि / / 548 // BEEEEEEEEtates ગુજરાતી:- ત્યારે તે ચોરે કહ્યું કે, તાપસીને પ્રતિબોધવાથી વસેલા તાપસપુર નામના નગરમાં વસંત નામનો સાર્થવાહ વસે છે, અને તેનો હું પિંગલ નામનો કિંકર છું.i૫૪૮ हिन्दी:- तब उस चोरने कहा कि, “तापसों के प्रतिबोध से बसे हुए तापसपुर नामक नगर में वसंत नामक सार्थवाह रहता है और उसका मैं पिंगल नामक किंकर हूँ। (दास हूँ॥५४८|| RELESEEEEEEEEEEEEE मराठी: तेव्हा तो चोर म्हणाला. "तापसाच्या प्रतिबोषाने वसलेल्या तापसपुर नावाच्या नगरामध्ये वसंत नावाचा सार्थवाह राहतो. त्याचा मी पिंगल नावाचा किंकर आहे." (दास आहे) ||548 / / English: The robber replied that he was a bondman named Pingal in a city named Tapaspur build by hermits performing religious austerities and penences, under a chief named Vasant.