________________ Ospeed NewRrNSTRUWATCzsevere श्रीजयशेग्वरमूरिविरचितं श्रीनलदमयन्तीचरित्रम् sandreseasesentasodendusands अरेरे। कुब्ज कुब्ज त्वं दृगविषाहेरिवास्य भोः॥ मा भूर्ताभू: पराभोगे पौरास्तं कृपयोचिरे॥६६॥ अन्वयः- अरेरे। कुब्जा कुब्जा त्वं दृविषाहे: इव अस्य पराभोगे मा भूः। मा भूः। इति पौरा: तं कृपया ऊचिरे॥६६॥ विवरणम:- अरेरे। कुब्जा कुब्जा त्वं दृशि विषं यस्य सः दृग्विषः। दृग्विषश्चासौ अहिश्च दृग्विषाहिः तस्य दृग्विषाहे: दृष्टिविषसर्पस्य श्व अस्य मदोन्मत्तस्य हस्तिन: पराभोगेपराभवे मा: भूःमाभव।माभूःमाभवा इति पुरेभवा: पौरा: नागरिका: तं कुब्ज कृपया उचिरे बभाषिरे॥६६॥ सरलार्थ:- अरेरे। कुब्जा त्वं दृष्टिविषसर्पस्व इव अस्य मदोन्मत्त्स्य हस्तिनः पराभवे मा भ:। मामः / इति पौरा: तं कुजं कृपया अब्रुवत् // 664|| ગુજરાતી:- ત્યારે નગરના લોકોએ અરે કુજા અરે કુજા તું દટિવિસર્ષ સરખા આહાથીના પરાભવમાં આવનહીં આવ નહી माने याची धुं.॥१४॥ हिन्दी:- तब अरे कुब्जा कुब्जा तू इस दृष्टिविषसर्प के समान हाथी के पराभव में मत आ! मत आ। इसप्रकार कुब्ज को दयाभाव से नगर के लोगोने कहा। / / 664 // मराठी :- तेव्हा नगराच्या लोकांनी, "अरे अरे कुजा कुब्जा त् दृष्टिविषसा सारख्या या हत्तीच्या पराभवात येऊ नको? येऊ नको?" असे नल कुब्जाला लोक म्हणाले. // 664|| English :- At this, the subjects of the city addressing king Nal as a hunchback wamed him not to challenge or gage the elephant who is like a serpent with eyes filled with poison that rewards instant death.. Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S.