________________ MissenarsengerRANEGRANTHRAS श्रीजयशेखरसूरिविरचितं श्रीनलधमयन्तीचरित्रम् )SAGESBARISTRATravendergroutela गजकेलिप्रवीणत्वात् पृष्ठतः पार्श्वतोऽग्रतः॥ सञ्चचार परं कुब्जस्तं गजं विप्रलम्भयन् // 16 // अन्यय:- परं सः कुब्ज: गजकेलिप्रवीणत्वात् तं गजं पृष्ठत: पार्श्वत: अग्रत: विप्रलम्भयन् सञ्चचार॥६६५॥ विवरणम:- परं किन्तु स: कुब्ज: गजेन केलि: गजकेलिः / गजकेल्यां प्रवीण: गजकेलिप्रवीण: गजकेलिप्रवीणस्य भावः, गजकेलि प्रवीणत्य, तस्मात् गजकेलिप्रवीणत्वात् गजक्रिडाविशारदत्वात तंगज हस्तिनं पृष्ठतः पार्थत: अग्रत:च विप्रलम्भयन विप्रतारयन् सञ्चचार सञ्चचाल॥६६॥ सरलार्थ:- परंन्तु स कुब्ज: गजकेली प्रवीणः आसीत् / तेन सः तं गजं पृष्ठतः पार्श्वत: अवातः विप्रतारयन सञ्चचाल // 665|| ગુજરાતી - પરંતુ તે કુજ્જ ગજકીડામાં પ્રવીણ હોવાથી, તે હાથીને પાછળ, પડખે, તથા આગળના ભાગમાં છેતરતો એને ભમાવવા લાગ્યો.૬૬૫ા. दी:- लेकिन वह कुब्ज गजक्रीडा में प्रवीण होने से उस हाथी को कभी पीछे से, आस-पास से और आगे से परेशान करता हुआ घुमाने लगा॥६६५॥ OFFFFFFFFFFEE मराठी:- परंतु तो कुब्ज गजक्रिडेत प्रवीण असल्याने तो हत्तीला मागे, आजुबाजु तसेच समोरच्या भागात चिहवीत फिरवु लागला. // 665|| English :- But the hunch-back gave a deal-ear to them and began teasing and provoking anger into the elephant, sometimes by going close to it or making it run in circles. PAC. Gunanasun Jun.Gun Aaradhak. Trust