SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ MissenarsengerRANEGRANTHRAS श्रीजयशेखरसूरिविरचितं श्रीनलधमयन्तीचरित्रम् )SAGESBARISTRATravendergroutela गजकेलिप्रवीणत्वात् पृष्ठतः पार्श्वतोऽग्रतः॥ सञ्चचार परं कुब्जस्तं गजं विप्रलम्भयन् // 16 // अन्यय:- परं सः कुब्ज: गजकेलिप्रवीणत्वात् तं गजं पृष्ठत: पार्श्वत: अग्रत: विप्रलम्भयन् सञ्चचार॥६६५॥ विवरणम:- परं किन्तु स: कुब्ज: गजेन केलि: गजकेलिः / गजकेल्यां प्रवीण: गजकेलिप्रवीण: गजकेलिप्रवीणस्य भावः, गजकेलि प्रवीणत्य, तस्मात् गजकेलिप्रवीणत्वात् गजक्रिडाविशारदत्वात तंगज हस्तिनं पृष्ठतः पार्थत: अग्रत:च विप्रलम्भयन विप्रतारयन् सञ्चचार सञ्चचाल॥६६॥ सरलार्थ:- परंन्तु स कुब्ज: गजकेली प्रवीणः आसीत् / तेन सः तं गजं पृष्ठतः पार्श्वत: अवातः विप्रतारयन सञ्चचाल // 665|| ગુજરાતી - પરંતુ તે કુજ્જ ગજકીડામાં પ્રવીણ હોવાથી, તે હાથીને પાછળ, પડખે, તથા આગળના ભાગમાં છેતરતો એને ભમાવવા લાગ્યો.૬૬૫ા. दी:- लेकिन वह कुब्ज गजक्रीडा में प्रवीण होने से उस हाथी को कभी पीछे से, आस-पास से और आगे से परेशान करता हुआ घुमाने लगा॥६६५॥ OFFFFFFFFFFEE मराठी:- परंतु तो कुब्ज गजक्रिडेत प्रवीण असल्याने तो हत्तीला मागे, आजुबाजु तसेच समोरच्या भागात चिहवीत फिरवु लागला. // 665|| English :- But the hunch-back gave a deal-ear to them and began teasing and provoking anger into the elephant, sometimes by going close to it or making it run in circles. PAC. Gunanasun Jun.Gun Aaradhak. Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy