________________ O P IRSANAMRAPARISAMAJ श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम SPOTARINAARINAARINARISHNAPAY JEELSEEEEEEEEEEEEE महामात्र इव कुब्जस्तं गजेन्द्रमखेदयत् // 666 // अन्वयः- तत: अश्वदमवत् अश्वं खगेन्द्रवत् स्वय दन्दशूकं महामात्रः इव कुब्ज: तं गजेन्दम् अखेदयत् // 666 // विवरणम्:- ततः तदनन्तरम् अश्वं दाम्यति इति अश्ववमः अश्वनियन्ता यथा अश्वं हयं खेदयति / खगानां पक्षिणाम् इन्द्रः खगेन्द्र पक्षिराद गरुडः यथा दन्दशूकं सर्प खेदयति / तथा महामात्र: हस्तिपक: इव कुब्ज: तंगजानामिन्द्रः गजेन्द्रः, तंगजेन्द्र गजश्रेष्ठम् अखेदयत् // 666 // सरलार्थ:- ततः अश्वनियन्ता यथा अश्वं पक्षिराट् गरुडः यथा दन्दशकं सर्प तथा महामात्रः इव कुष्ज:तं गजेन्द्रम् अखेदवत्॥६॥ ગુજરાતી:-પછી ઘોડાને વશ કરનારો મનુષ્ય જેમ ધોડાને, તથા ગરુડજેમ સર્ષને, તેમને કુજ મહાવતની પેઠે હાથીને થકાવવા बा.En हिन्दी :- फिर घोडे को वशकरने वाला मनुष्य जिस प्रकार घोडे को और पक्षीराज गरुड जैसेसर्प को, उसी प्रकार वह कुब्जमहावत् के समान उस हाथी को थकाने लगा। // 666 // मराठी :- नंतर घोडेस्वार जसा योहयाला, गरूड सर्पाला दमवितो. त्याप्रमाणे तो नलकुब्ज माहुताप्रमाणे त्या हत्तीला दमवू लागला. IIELENI English - Then just as a jockey controls a wild horse or as the great Vulture (Garud) controls the snakes, in the same way the hunch-back began tiring the elephant by making it run in circles. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust