________________ PROGRAPARORARRESPRSANSARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARORASRPRATARATARRANTIPela दयितां वलितग्रीवः, पश्यन सुप्तां मुहुर्मुहुः॥ - तावद्ययौ यावदभूल्लोचने गोचरे हि सा॥२९१॥ न अन्यय :- सुप्तां दयितां वलितग्रीव: मुहुर्मुहुः पश्यन् सा यावत् लोचनगोचरे अभूत् तावत् ययौ // 29 // विवरणम :- सप्तां शयितां दयितां पत्नी दमयन्तीं वलिता ग्रीवा येन स; वलितग्रीव: मुहर्मुहः वांरवारं पश्यन् अवलोकयन् स: सा . दमयन्ती यावद लोचनयो: नयनयोःगोचर विषये अभूत् अभवत् बभूवा तावद् ययौ अगच्छत् जगाम इयाय // 29 // सरलार्य :- सुप्तां पत्नी वलितवीव वारंवारम् अवलोकयन्स: नलः सा दमयन्ती यावद नवनविषये अभवत् तावद् अगच्छत्॥२९॥ ગજરાતી-પછીનલરાજ (ભા) સુતેલી (પોતાની) શ્રી દયની ને પાછળ વારંવાર જોતો જોતો જ્યાં સુધી તે દેખાઈમાં સધી જોતો રહ્યો. l291 हिन्दी :- फिर वह नलराजा वहाँ सोई हुई अपनी पत्नी दमयंती को बारबार पीछे मुडकर देखता हुआ जबतक वह दिखायी देती थी वहाँ तक देखता चला गया / / 291 // मराठी:- नंतर नलराजा तेथे झोपलेल्या दमयंतीकडे मान वळवून वारंवार पाहत दमयन्ती दृष्टीच्या टप्यात येईल तेथपर्यंत चाल्न गेला.|२९१॥ English :- Then King Nal, as he walked away from Damyanti, kept on staring at her till she was covered up by trees. 呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢“敬 P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust