________________ ...ORGETRIANBadiseoduseoduseodes श्रीजयशेखररिविरचितं श्रीनलदमयन्तीचरित्रम् ResearSoRARRANARASIYA दध्यौचेतां हहानाथां, शयानां गहने बने। भक्षयेद्यदि सिंहो वा, व्याथ्रो वा का गतिस्तदा।।२९२॥ अन्य :- सः पथ्यौपाहा एताम् अनाथां गहने वने शमानां यदि सिंह वा व्याधः वा भक्षयेत् तदा का गति: भविष्यति।२९२॥ विवरणम् : स: नल: दध्यौ - अध्याय चहहा खेदे एताम् न विद्यते नाथ: यस्याः सा अनाथा तां अनाथां निराधारां गहने भयबरेचने विपिने शयानां सुप्तां यदि सिंह:शार्दूल: वा व्याघ्र: वा भक्षयेत् खादेत् तदा तर्हि का गतिः भविष्यति।२९२॥ . . सरलार्य :- स: व्यचारयत हहा! एतां निराधारां भयङ्करे विपिने सुप्तां यदि सिंह: वा व्याघ्रः वा भक्षयेत् तदा का गतिः भविष्यति।।२९२।। ગજરાતી:- પછીતે વિચારવા લાગ્યો કે, અરેરે નિરાધારપણે આવા ભયંકર જંગલમાં સુતેલી, એવી આ દમયંતીને કદાચ સિંહ અથવા વાઘ મારીને ખાઈ જશે, તો શું હાલ થશે?u૨૯૨ हिन्दी :- फिर वह विचार करने लगा कि अरेरे। इस भयंकर जंगल में निराधार सोयी हुई दमयंती को बाघ या सिंह मारकर खाजायेंगे तो क्या हाल होगा?॥२९॥ म मराठी :- नंतर तो विचार करू लागला कि अरेरे या भयंकर जंगलात एकटी झोपलेल्या दमयंतीला समजा सिंह किंवा वाथानी मारून खाल्ले तर तिचे काय हाल होतील?||२९|| English :- He then thought that it would be very some wild beast devours this forlorn Damyanti. preseagengruguageBuluseursandar 262 entrangemeARRussiaTRIBAISRO