________________ ARTHARASHTRusareensuspa श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् enousewaresentzABASAHASANRAISE EPS अत: सूर्योद्रमं यावद्रक्षाभ्येतामहं प्रियाम्॥ प्रत्यूषेच व्रजत्वेषा, स्वैरमेकतराध्वना // 29 // अन्यश्च :- अत: सूर्योद्रमं यावत् एतां प्रियाम् अहं रक्षामिा प्रत्यूषे एकतराऽध्वना असौ स्वैरं व्रजतु // 29 // परणम् :- अत: अस्मात् कारणात् सूर्यस्य दिवाकरस्य उद्गम: उदय: सूर्योद्गम; तंसूर्योद्गमंसूर्योदयं यावत् एतां प्रियांवमयन्तीम् अहं रक्षामि। प्रत्यूषे प्रभाते एकतस्चासौ अध्या च एकतराध्या तेन एकतराध्वना उभयो: एकतरेण मार्गेण असौ दमयन्ती स्वैरं यथेच्छं व्रजतु गच्छतु // 293 // सरलार्थ :- अस्मात् कारणात् सूर्योदयं यावत् एतां प्रियां दमवन्तीम् अहं रक्षामि। प्रात:काले उभयोः एकतरेण मार्गेण असो दमयन्ती वधेच्छं गच्छतु / / 293 // :- ધાટે સૂર્યનો ઉદય થાય ત્યાં સુધી હું મારી આ પ્રિયાનું રક્ષણ કર્યું અને પછી પ્રભાતે ઈચ્છા મુજબ બેમાંથી એક માર્ગે લે તે ચાલી જાય.૨૯૩ हिन्दी :- इसलिये सूर्योदय होने तक मैं मेरी प्रिया का रक्षण करूं, और फिर सुबह वह अपनी इच्छा से दोनो में से किसी एक मार्ग पर चली जाएगी॥२९३|| मराठी:- वासाठी सर्वोदय होईपर्यंत मी माझ्या प्रियेचे रक्षण करीन, सकाळ झाल्यानंतर ती आपल्या इच्छेने दोन मार्गापैकी एका / मार्गाने जाईल. // 293|| . English - Then he decides that he will take care of his love till dawn and then he shall leave, leaving her to decide, which road of the two should be taken. Roadsupasanasaurseasesaparsanozrsadnousewar ' 263 gusappressasurseryavarsawarsansacswatest P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust