________________ BRRIANBRITBPSAIBABIBधीजयशेखरसूरिविरचितं श्रीनलमयन्तीचारिणम् ARABAD - नलोऽथ तैरेव पदैर्वलित: पतितार्थिवत् // लठन्तीं भुवि भैमी च, परिभाष्य व्यचिन्तयत् // 29 // अन्वय :- अथ नल: पतितार्थिवत् तैः एव पदैः वलित: भुवि लुठन्ती भैमी परिभाष्य व्यचिन्तयत् // 29 // विवरणम् :- अथ नलः: अस्य अस्ति इति अर्थी। पतितश्चासौ अर्थी च पतितार्थी पतितार्थिना तुल्यं पतितार्थिवत् पतितधनिकवद् तैः एव पदैः वलित:भुवि पृथ्व्यांलुठंन्तीं आलोटन्ती भीमस्य अपत्यं स्त्री भैमी तां भैमींदमयन्ती परिभाव्य विज्ञाय अचिन्तयत् व्यचारयत्॥२९॥ सरलार्थ :- अप नलः पतितपनीवत् तै: एव पदैः वलितः पृष्ट्याम् आलोटवन्ती दमयन्ती विज्ञाय व्यचारवत् / / 294|| ગુજરાતી:- પછી નલરાજા ખોવાઈ ગયેલા ધનવાળાની પેઠે તેજ પગલે ત્યાંથી પાછો વળ્યો, તથા જમીન પર સુતેલી દમયંતીને જોઈને વિચારવા લાગ્યો કે, 294 हिन्दी :- * फिर नलराजा पतित धनवान के समान उसी समय वापस लौटा तथा जमीन पर सोई हुइ दमयंती को देखकर विचार करने लगा कि,॥२९४॥ ELFALFASHEESELEYALALFVEYELFIES मराठी :- नंतर नलराजा पतित झालेल्या धनवानाप्रमाणे त्याच पायांनी मागे वळला आणि जमिनीवर लोळणान्या दमयंतीला पाह्न विचार करू लागला.॥२९४|| English - Then Nal with a heavy heart as though it is about to break out of sorrow retraced his steps back to where Damyanti was lying.