________________ मिnि GARATARAVASTRAPAधीलपशेखरसूरिविरचितंबीगलवमयन्सीचरित्रम त्याज्यते स्म त्वाधर्मस्तु, कोऽभिमानो विटोकिनाम् // प्रासाखार्जुरखाधास्था। यद्धा किं रोचते खाला: // 396 // अन्वय:- विवेकिनां अभिमानः कः? अधर्म: तु त्यज्यते स्मा यक्षा प्रामखर्जुरखाशस्य खल: रोचते किम्? // 396 / / विवरणम् :- विवेकः एषां अस्ति विवेकिनः, तेषां विवेकिनां अभिमानः कः? परीक्षा कृत्या न धर्म: अधर्म: तु त्यज्यते स्मा यक्षा अथवा खर्जुरः एव खाध खर्जुरखाचं प्रासं खर्जुरखाचं येन सः तस्य प्रासखार्जुरखाधस्य खल: (डेप इति महाराष्ट्रभाषाया) रोचते किम्? न रोचते इति भावः // 396 // सरलार्य :- विवेकिनां अभिमानः कः? परीक्षां कृत्वा अधर्मः तु त्यज्यते स्मा अथवा प्राप्तखर्जुरखाथस्य खल: रोचते किम्? न रोचते // 396 // ગુજરાતી:- વિવેકી થાણસોને અભિમાન શાનું હોય છે કે તેઓ (પરીક્ષા કરીને) અધર્મનો તાગ જ કરે છે, અથવા જેને ખજૂર ખાવા માટે કાળ્યું છે, તેને શું બોળ ખાવાની રુચિ થાય ? 3964 हिन्दी :- विवेकी मनुष्यों को अभिमान कैसा? वे परीक्षा कर के अधर्म का त्याग करते हैं, अथवा जिस को खजुर खाने को मिलती है, उसे ढेप खाने की इच्छा कैसे होगी। // 396 / / मराठी :- विवेकी माणसाला कसला अहंकार? ते (परीक्षा करून) अधर्माचा त्यागच करीत असतात. किंवा ज्वाला खजुर स्वावला मिळाला, त्याला टेप कशी आवडणार? ||396 // English - A prudent and a discreet person will not accept anything pertaining to irreligion and wickedness after a thorough research and such a person will not have any pride too. In short, why will one wish to have fodder, when he is being offered dates.? FEEEEEEEEEEEEEEEEEEEEEEET PAPNACGunratnasuri M.S. Jun Gun Aaradhak Trust