________________ OneP e sharaPASHTRANSare श्रीजलाशलारसारिविरचितं श्रीवलालगणन्सीमारिभाषा YASARITASA RASHTRA तापासा आपि ते तास्था दृष्टधर्मफला: स्वयम् // स्थीचाकुराईत धामी, शर्मदि कस्थ नाहरः॥३९५10 अन्यय :- . ते तापसा: आणि तस्याः दृष्टधर्मफला: स्वयम् आईतं थमी स्यीचाकुः / शधि कस्था आधर: ना // 39 // विवरणम् :- ते तापसा: अपि तस्या: दमयन्त्याः दृष्टं धर्मस्य फलं यैःते वृष्टधर्मफला: सन्त: स्वयम् आईत: अयम् आर्हतः तम् आईत धर्म स्वीचक्रुः शर्म सुखं ददाति इति शर्मदः तस्मिन् शदि कस्य आवरः न भवति // 39 // सरलार्थ :- तस्याः दमयन्त्याः धर्मस्व फलंदृष्ट्वा ते तापसा: अपि स्वयम् आर्हतं धर्म स्वीचकः। शर्मर्दे सुखदे करव आदरः न भवति // 39 // ગુજરાતી:- દમયંતીના ધર્મનું ફળ જોઈને તાપસીઓ પાશ્રીઅરિહંતપ્રભુના જૈનધર્મનો સ્વીકાર કર્યો, કેમકે સુખ આપનાર પ્રત્યે ओने 25? 1360 ती :- जिन तापसोने दमयंती के धर्म का प्रभाव देखा था उन तापसों ने भी अरिहंत प्रभु के जैनधर्म कास्वीकार किया क्योंकि जो सुख देने वाले के प्रति किसे आदर नहीं होगा। // 395 // मराठी:- दमयन्तीच्या धर्माचे फळ पाहन त्या तापसांनी पण श्री अरिहंतप्रभूच्या जैनधर्माचा स्वीकार केला. कारण की जो सुख देतो त्याच्याबद्दल कोणाला आदर वाटत नाही? / / 395|| English - The medicants around decided to accept the jain religion as they had experienced the deeds of Damyanti with their own eyes why would not, one accept the source of joy (Jain religion) with great respect?. P.P.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust