________________ KOREARRIEROINodesee श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BASTARTINATERPRISEASTRORAMA तपस्यन्तं च पश्चाग्रिमुख्यान्यपि तपांसि माम्॥ वचसाप्यभ्यनन्दन्त / नैते वनतपस्विनः॥४१७॥ अन्यय:- पञ्चाग्निमुख्यानि तपांसि तपस्यन्तम् अपि माम् एते बनतपस्विनः वचसा अपिन अभ्यनन्दन // 417 // विवरणम्:- पञ्च च ते अग्रयश्च पश्चाग्रयः, पश्चाग्रय: मुख्याः येषां तानि पधानिमुख्यानि तपांसि तपस्यन्तं तपःकुर्वन्तम् अपि माम एते वने वसन्त: तपस्विनः वनतपस्विन: वचनेन अपिन अभ्यनन्दन // 17 // एतेवने सलार्थ :- पहानिमुख्यानि तपांसि तपस्यन्तम् अपि माम् एते बनतपस्विनः वचनेन अपि न अभ्यनन्दन // 417|| - ગુજરાતી:-પંચારિઆદિતપતપતાએવા પણ મને આવનવાસી તપસ્વીઓએ વચનથી પણ મને ઉલ્લસિત કર્યો નહીં.૪૧થા हर हिन्दी :- पंचाग्नि आदि तप तपते हुए भी मुझे इन वनवासी तपस्वियोने वचन से भी उल्लासित नही किया॥४१७॥ 5 मराठी:- पंचाग्रि तप आदि खडतर तपे तपणान्या मला या वनांत राहणान्या ह्या तपस्व्यांनी वचनानेसदा कपी उल्लासित केले नाही. // 417 // English - He continued saying that he was in a practice of doing the austerity which is practised by sitting in the run and being surrounded on all four sides by burning logs of fire. (Panchagini Tap) But he lamentfully said that not a single monk ever praised him or boosted his practice. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust