________________ -- NOPHETRzsamsungasage श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SHATTERRArsenseisentain अपमानात्ततस्तेषां, क्रोधेन परवानिव। केशरीवदरीमध्या-निर्गतोऽहं तपोवनात् // 18 // अन्वय :- ततः तेषाम् अपमानात क्रोधेन परवान् इव अहं दरीमध्यात् केसरी इव तपोवनात् निर्गतः॥४१८॥ विवरणम:- तत: तदनन्तरं तेषांतापसानाम् अपमानाव क्रोधेन परवान् पराधीन: इव अहं यथावर्याःमध्य: दरीमध्य: तस्माददरीमध्यात गुहामध्यात् केसरी सिंहः निर्गच्छति तथा तपसे वनं तपोवनं तस्मात तपोवनात निर्गत; निरगच्छम् // 418 // सरलार्थ :- तदनन्तरं तेषां तापसानाम् अपमानात् क्रोधेन पराधीन: इव अहं गुहामध्यात् सिंहः निर्गच्छति तथा तपोवनात् निर्गत: // 418 // ગુજરાતી:- પછી તેઓના એવી રીતના અપમાનથી, કોધથી પરવશ થયેલાની પેઠે, કેસરીસિંહ જેમ ગુફામાંથી નીકળી જાય, તેમ હું આ તપોવનમાંથી નીકળી ગયો. 418 दी:- फिर उन्होंने किये हुए अपमान के कारण क्रोध से परवश होकर सिंह जैसे गुफामें से निकल जाते है उसी प्रकार मैं इस तपोवन से निकल गया // 418|| मराठी :- मग त्या तपस्व्यांनी केलेल्या अपमानामुळे क्रोधाने परवश होऊन मी सिंह जसा गुहेतून बाहेर निघतो तसा या तपोवनातून बाहेर निघालो. // 418 // English :- He was thus blazing with anger for such an insult bestowed upon him. And so with a heart swollen with self conceit, he like a lion of saffron complexion just walked away in disgust. SNEHEASEEEEEEEEEEEEERSEAS .....