________________ Om sarsangsidesoseasesidesee श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् shreasesaptarashatasangategories मातस्तपोवनेत्राहमभूवं कर्पराभिधः॥: शिष्य: कुलपतेरस्य तेज:पुञ्ज इव ज्वलनः॥४१६॥ अन्धय:- हे भास: तपोवने बाई सेजाज्व लन श्व अस्य कुलपते: कर्पराभिध: शिष्य: अभूवम् / / 416 // विवरणम्:माला अत्र अस्मिन् तपोषने आई तेजसा पुनः समूहः तेज:पुन: ज्वलन:अग्निः इव अस्य * कुलस्य पति: कुलपतिः तस्य कुलपते: कर्परः अभिधा यस्य सः कर्पराभिध: शिष्य: अभूवम् अभवम् // 416 // तत्व मारलार्य :- हे मात। अस्मिन तपोवने तेज:पुनः ज्वलन: अग्रिः इव अस्य कुलपते: कर्पराभिषः शिष्यः अभवम् / / 416 // ગુજરાતી - હે બાતાજીઆ તપોવનમાં, જવલ્યમાન તેજના સમૂહસરખો, આ કુલપતિનો હું કર્પર નામનો શિષ્ય હતો. // 4160 FEEEEEEEEEEELCOME हिन्दी :- हे माताजी| इस तपोवन में जाज्वल्यमान तेज के समूह जैसे इस कुलपति का मैं कर्पर नाम का शिष्य था // 416|| पराठी:- हे माते। वा तपोवनात जाज्वल्यमान तेजाच्या समूहासारस्वामी या कुलपतीचा कर्पर नावाचा शिष्य होतो. // 416 // English - The God addressing Daryanti as a mother said that in this sacred grove he was once a student named Karpar to a very glorious and a bright teacher.