________________ .ORGalasantasterstesale श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Bhosale RAHINSAIRATRINA तस्यौ बहिः प्रदेशे स तत्र पअतिमया निशि // चितोत्थश्च तदा दावस्तं सेवितुमिवाभ्यगात् // 603 // म अन्वय :- सः तत्र बहिः प्रदेशे निशि प्रतिमया तस्थौ / तदा चितोत्थ: दाव: तं सेवितुमिव अभ्यगात् // 10 // विवरणम् :- सः पिङ्गल: परिवाद तत्र तस्मिन् नगरे बहिः प्रदेशे बहिर्गते प्रदेशे निशि निशायां रात्रौ प्रतिमया कायोत्सर्गेण तस्थौ तस्थिवान्। तदा तस्मिन् समये चिताया: उत्तिष्ठतीति चितोत्थ: दाव: दावानल:तंकायोत्सर्ग स्थितं परिवाज सेवितम इव (उत्प्रेक्षायाम्) अभ्यगात् तत्समीपम् अगात् // 603 // सरलार्थ :- सः पिङ्गल: परिव्राट् तस्मिन् नगरे बाह्यप्रदेशे रात्रौ कायोत्सर्गेण अतिष्ठत् / तदा चिताया: उत्थः दावानल: तं सेवितुम इव अभ्यगात्॥६०३|| પર ગુજરાતી :-ત્યાં રાત્રિએ બહારના ભાગમાં તે કાયોત્સર્ગ ધ્યાનમાં રહ્યો. એવામાં (કોઈક) ચિતામાંથી ઉત્પન્ન થયેલો દાવાનલ જાણે તેની સેવા કરવા માટે આવ્યો હોય તેમ નજદીક નજદીક આવ્યો.i૬૦૩ हिन्दी :- उस रात को नगर के बाहरी भाग में वह कायोत्सर्ग ध्यान में रहा था। इतने में (किसी) चिता से उत्पन्न दावानल मानो उनकी सेवा करने के लिए ही नजदीक आया। // 603|| माठी:- त्या नगरात बाहेरच्या प्रदेशात रात्री तो कायोत्सर्ग प्यानात लीन झाला. इतक्यात चितेमपन उत्पन्न झालेला दावानल जण त्याची सेवा करण्यासाठी त्याच्या जवळ आला.॥६०३|| en English - Then one night when he was standing in deep mediation, at the outskirts of the city, there was fire confragation germinating from a funeral pgre, which seemed like it was proceeding him, in order to serve him. जवाण P.P.AC.Gunratnasuri M.S. . Jun Gun Aaradhak Trust