________________ Meresturashatashatavedase श्रीजयशेखरसूरिधिरचित बीनलवमयन्तीचरित्रम् StusselesedISHARANA PRASNA हे मातः / पिङ्गलश्चौरः पर्यव्राज्यत यस्तया। पत्तनं तापसपुरं सोऽन्यदा विहरन्नगात् // 602 // अन्वय:- हेमातः? त्वया य: पिङ्गल: चौरः पर्यव्राज्यत / सः अन्यदा विहरन् तापसपुरं पत्तनम् अगात् // 602 // विवरणम:-हेमातः हेजननिी त्वया.य: पिङ्गल नाम चौरः स्तेन: पर्यव्राज्यत परिवादकृतः। संयमं ग्राहितः। सः परिवाद अन्यदा एकस्मिन् समये विहरन विहारं कुर्वन् सन् तापसपुरं नाम पत्तनम् नगरम् अगात् अयात् // 602 // सरलार्थ :- हे मातः। त्वया वः पिङ्गाल: मान चौरः प्रव्रज्यां ग्राहितः / स: एकदा विहारं कुर्बन तापसपुरं नाम नगरम् अयात् / / 602 / / ગુજરાતી - માતાજી તમે જે પિંગલ નામના ચોરને દીક્ષા અપાવી હતી, તે એક વખતે વિહાર કરતો તાપસપુર નામના નગરમાં ... यो.॥६०२॥ ..... ." हिन्दी :- हे माताजी! आपने जिस पिंगल नामक चोर को दीक्षा दिलायी थी वह विहार करते हुए एक समय तापसपुर नामक नगरमे पहुंचा। // 602 // मराठी:- हे माते! त् ज्या पिंगलनावाच्या चोराला दीक्षा दिली होती, तो एक वेळेस विहार करीत तापसपुर नावाच्या नगरात गेला.॥६०२IL .:: . ...... .... FEEEEEEEEEEEEEEEE English - Then the God addressing Damyanti as a mother said to her that the robber named Pingal whom she had bestowed the sacrament of Priesthood, one day reached the city of Tapaspur:after wandering alot.