SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ ACEPSMEBANARADARSATISHAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRRISRORISEARINARRANTaware था: सा अनघा, तत् देवि! एषा दृश्यमानते // 607 // EFFFFF SELFALALESESEASE सोऽहमागां प्रणन्तुं त्वामधमोऽस्मि तेऽनघे॥ ' देवि! दिव्यद्धिरषा मे सर्वाऽपि त्वत्प्रसादतः॥६०७॥ अन्वय :- हे अनघे स: अहं त्वां प्रणन्तुम् आगाम् / अहं ते अधमर्ण: अस्मि। हे देवि! एषा सर्वा अपि मे दिव्यर्द्धि: त्वत्प्रसादतः अस्ति // 607 // विवरणम:- न विद्यते अघं पापं यस्याः सा अनघा, तत्सम्बुद्धौ हे अनघे। हे निष्पापे। स पिङ्गलदेव: अहं त्वां प्रणन्तम आगाम आयाम् / अहं ते तव अधर्मण: ऋणी अस्मि। हे देवि! एषा दृश्यमाना सर्वा अपि मे मम दिव्याचासौ ऋद्धिश्च दिव्यर्द्धि: दिव्या समृद्धिः तव प्रसादः त्वत्प्रसाद: तस्मात् त्वत्प्रसादत: अस्ति वर्तते // 607 // सरलार्थ :- हे अनये देवि! सः पिङ्गलदेव: अहं त्वां प्रणन्तुमागतः अस्मि। अहं तव ऋणी अस्मि / एषा सर्वा मम दिव्या समृदिः त्वत्प्रसादतः ___एव अस्ति / / 607|| અને ગુજરાતી :- તે હું પિંગલદેવ તમોને નમવામાટે આવ્યો છું, હે નિર્મલ દમયંતી! હું તમારો કરજદાર છું, અને મારી આ સઘળી १सधा समृद्धीमापनी पाथीन (भने तथई छ.)॥१०७॥ . हिन्दी :- ऐसा मैं पिंगलदेव आपको प्रणाम करने के लिए आया हूँ, हे निर्मल दमयंती। मैं आपका कर्जदार है, और मेरी ये सब दैविक समृद्धी आपकी कृपा से ही (मुझे प्राप्त हुई है।) // 607|| मराठी :- तो मी पिंगलदेव तुम्हांला नमस्कार करण्यासाठी आलो आहे. हे निर्मल दमयंती। मी तुमचा ऋणी आहे, माझी ही सगळी दिव्य समृध्दी तुमच्या कृपेनेच मला प्राप्त झाली आहे. // 607|| English :-So addressing Damyanti as a pure and a immaculate being. Pingal the god says that he had arrived there to pay his homage to Damyanti when he had known that it was due to her, intervening he had got the opportunity to attain this position of a god. DESEEFFFFFFFE PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy