________________ DORRENTIABETARATARRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SARANJANBARABossidese यदिनाऽबोधयिष्यस्त्वं तदा मां करूणानिधिः। ततो मातर्दुरात्माऽहमभ्रमिष्यं कुयोनिषु // 608 // अन्वय :- तदा करुणानिधिः त्वं मां यदिन अबोधयिष्यः तत:हेमातः! दुरात्मा अहं कुयोनिषु अमिष्यम् // 608 // des तत: तर्हि दुष्टः आत्मा यस्य सः दुरात्मा अहंकुत्सिताक्षता: योनयश्च कुयोनय: तासु कुयोनिषु तिर्यङ्नरकादियोनिषु अभ्रमिष्यम् // 608 // सरलार्थ :- हे मातः। तदा करुणानिधिः त्वं मां यदि म अबोपविष्यः तर्हि दुरात्मा अहं कुत्सितयोनिषु अभ्रमिष्यम् // 10 // ગુજરાતી:- દયાના ભંડારરૂપ એવાં તમોએ તે વખતે મને જો પ્રતિબોધન આખો હોત, તો તે માતા દુ બુદ્ધિવાળો હું નઠારી યોનિઓમાં ભખો હોત. 208 हिन्दी :- दया के भंडार आपने जो मुझे उस समय प्रतिबोधितन किया होता, तो हे माताजी। दृष्ट बुद्धिवाला मैं कुत्सित योनि में ही भ्रमण कर रहा होता। // 608|| मराठी :- हे दयेचासागर असलेल्या भवन्ती माते। दजर मला तेव्हा प्रतिबोष केला नसता तर दुष्टमी तिच-नरक आदि कुयोनीत भटकत राहिलो असतो. // 608|| English :- Addressing Damyanti as a mother and a repertory that overflows with humanity and compassion, Pingal said that it was due to her that he was a God and of she wouldnt have intervened at that moment and givn him a picce of her mind, than he would have still been wandering about in the animal world or in hell or in the organ of generation. sette