________________ OSINGHANISnudseenetwors श्रीनाथरोग्बगरिविरचितं श्रीनलदमयन्तीचरित्र JASTERTAITRINARASTRIANTRASTRY इत्युक्त्वा तत्पुर: सप्तस्वर्णकोटिप्रवर्षणात्। गुरुपूजामिवाधाय स्वर्ययौ पिङ्गलामरः // 609 // अन्वय:- पिङ्गलामरः इति उक्त्वा तत्पुरः सप्तस्वर्णकोटिप्रवर्षणात् गुरुपूजाम् इव आधाय स्व: चयौ॥६॥ विवरणम् :- पिङ्गल: अमरः देवः इत्रति पूर्वोक्तम् उक्त्वाभाषित्वा तस्याः वमयन्त्याः पुर स्वर्णानां सुवर्णमुद्राणां निष्काणां कोटय: स्वर्णकोटयः सप्त पता: स्वर्णकोटयश्च सप्तस्वर्णकोटयः। सप्तस्वर्णकोटीनां प्रवर्षणं सप्तस्वर्णकोटिप्रवर्षणं तस्मात् सप्तस्वर्णकोटिप्रवर्षणात् सप्तकोटिसुवर्णमुद्राणां वृष्टिं कृत्वा गुरोः पूजा गुरुपूजा, तां गुरुपूजाम् इव (उतोक्षायाम्) आषाय विधाय कृत्वा स्थ: स्वर्ग ययौ जगाम // 609 // सरलार्य :- पिङ्गलामरः इति उक्त्वा दमयन्त्याः पुरः सप्तकोटिसुवर्णमुद्राः वर्षिया गुरुपूजाम् इद आपाव स्वर्गम् इवाय // 609|| છે ગુજરાતી :- એમ કહીને તેની આગળ સાત કોડ સોનામહોરોના વરસાદથી જાણે ગુરુપૂજા કરીને તે પિંગલાદેવ દેવલોકમાં ગયો. HOLI हिन्दी :- ऐसा कहकर उसके सामने सात कोटी सोनाभोहर की बरसात से मानो गुरुपूजा करके वह पिंगलदेव देवलोक में गया // 609 // मराठी:- असे म्हणून त्याने तिच्या समोर सात कोटी सोनाच्या मोहोरांचा वर्षाव केला आणि जण गुरुपूजा करून तो पिंगलदेव देवलोकात गेला. // 609|| English - Having said thus, he showered a gift of seventy million diamonds and sapphires, in front of Damyanti. And performing the Gurupujan he retumd bak to heaven. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust