SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ OSINGHANISnudseenetwors श्रीनाथरोग्बगरिविरचितं श्रीनलदमयन्तीचरित्र JASTERTAITRINARASTRIANTRASTRY इत्युक्त्वा तत्पुर: सप्तस्वर्णकोटिप्रवर्षणात्। गुरुपूजामिवाधाय स्वर्ययौ पिङ्गलामरः // 609 // अन्वय:- पिङ्गलामरः इति उक्त्वा तत्पुरः सप्तस्वर्णकोटिप्रवर्षणात् गुरुपूजाम् इव आधाय स्व: चयौ॥६॥ विवरणम् :- पिङ्गल: अमरः देवः इत्रति पूर्वोक्तम् उक्त्वाभाषित्वा तस्याः वमयन्त्याः पुर स्वर्णानां सुवर्णमुद्राणां निष्काणां कोटय: स्वर्णकोटयः सप्त पता: स्वर्णकोटयश्च सप्तस्वर्णकोटयः। सप्तस्वर्णकोटीनां प्रवर्षणं सप्तस्वर्णकोटिप्रवर्षणं तस्मात् सप्तस्वर्णकोटिप्रवर्षणात् सप्तकोटिसुवर्णमुद्राणां वृष्टिं कृत्वा गुरोः पूजा गुरुपूजा, तां गुरुपूजाम् इव (उतोक्षायाम्) आषाय विधाय कृत्वा स्थ: स्वर्ग ययौ जगाम // 609 // सरलार्य :- पिङ्गलामरः इति उक्त्वा दमयन्त्याः पुरः सप्तकोटिसुवर्णमुद्राः वर्षिया गुरुपूजाम् इद आपाव स्वर्गम् इवाय // 609|| છે ગુજરાતી :- એમ કહીને તેની આગળ સાત કોડ સોનામહોરોના વરસાદથી જાણે ગુરુપૂજા કરીને તે પિંગલાદેવ દેવલોકમાં ગયો. HOLI हिन्दी :- ऐसा कहकर उसके सामने सात कोटी सोनाभोहर की बरसात से मानो गुरुपूजा करके वह पिंगलदेव देवलोक में गया // 609 // मराठी:- असे म्हणून त्याने तिच्या समोर सात कोटी सोनाच्या मोहोरांचा वर्षाव केला आणि जण गुरुपूजा करून तो पिंगलदेव देवलोकात गेला. // 609|| English - Having said thus, he showered a gift of seventy million diamonds and sapphires, in front of Damyanti. And performing the Gurupujan he retumd bak to heaven. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy