SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ श्रीजयशेखरसरिविरचितं श्रीनलदमयन्तीचरित्रम engresemaagnews . 明纷究 तत्तादृशं धर्मफलं प्रत्यक्ष वीक्ष्य विस्मितः॥ पातुपर्णनरेन्द्रोऽपि जिनधर्म प्रपेदिवान् // 610 // में अन्वय :- तत् तादृशं धर्मफलं प्रत्यक्षं वीक्ष्य विस्मित: ऋतुपर्णनरेन्द्र: अपि जिनधर्म प्रपेदिवान् // 610 // विवरणम :- तत् तादृशं तदिव दृश्यते इति तादृशं धर्मस्य फलं धर्मफलं प्रत्यक्षं साक्षात् वीक्ष्य अवलोक्य विस्मित: आश्चर्यचकित: ऋतुपर्ण: नराणामिन्द्रः नरेन्द्र: नृपः अपि जयति रागद्वेषादीन् इति जिन: रागद्वेषविजेता। जिनस्य धर्मः जिनधर्म: तं जिनधर्म जिने नोक्तधर्म प्रपेदिवान् प्रपेदे स्वीचकार // 610 // सरलार्य :- तत्तारशं देवलोकप्राप्तिसाशं धर्मस्य फलं प्रत्यक्षं दृष्ट्वा विस्मित: ऋतुपर्णनृपः अपि जिनस्य धर्म प्रपेदे / / 610 // ગુજરાતી:- એવી રીતનાતે ધર્મના ફળને પ્રત્યક્ષ જોઈને આશ્ચર્ય પામેલા ઋતુપર્ણ રાજાએ પણ જૈનધર્મનો સ્વીકાર કર્યો.૬૧૦ EFFEREST y हिन्दी :- इस प्रकार धर्म के फल को प्रत्यक्ष देखकर आश्चर्यचकित ऐसे ऋतुपर्ण राजाने भी जैनधर्म का स्वीकार किया। // 610 // - मराठी :- अशाप्रकारे धर्माचे फल प्रत्यक्ष पाह्न आश्चर्यचकित झालेल्या ऋतुपर्ण राजाने पण जैनधर्माचा स्वीकार केला. // 610 / / English :- Now when the king Rituparne had manifested the fruit one can obtain through religion and pious deeds he was dumbfounded. And So he embraced Jainism.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy