________________ श्रीजयशेखरसरिविरचितं श्रीनलदमयन्तीचरित्रम engresemaagnews . 明纷究 तत्तादृशं धर्मफलं प्रत्यक्ष वीक्ष्य विस्मितः॥ पातुपर्णनरेन्द्रोऽपि जिनधर्म प्रपेदिवान् // 610 // में अन्वय :- तत् तादृशं धर्मफलं प्रत्यक्षं वीक्ष्य विस्मित: ऋतुपर्णनरेन्द्र: अपि जिनधर्म प्रपेदिवान् // 610 // विवरणम :- तत् तादृशं तदिव दृश्यते इति तादृशं धर्मस्य फलं धर्मफलं प्रत्यक्षं साक्षात् वीक्ष्य अवलोक्य विस्मित: आश्चर्यचकित: ऋतुपर्ण: नराणामिन्द्रः नरेन्द्र: नृपः अपि जयति रागद्वेषादीन् इति जिन: रागद्वेषविजेता। जिनस्य धर्मः जिनधर्म: तं जिनधर्म जिने नोक्तधर्म प्रपेदिवान् प्रपेदे स्वीचकार // 610 // सरलार्य :- तत्तारशं देवलोकप्राप्तिसाशं धर्मस्य फलं प्रत्यक्षं दृष्ट्वा विस्मित: ऋतुपर्णनृपः अपि जिनस्य धर्म प्रपेदे / / 610 // ગુજરાતી:- એવી રીતનાતે ધર્મના ફળને પ્રત્યક્ષ જોઈને આશ્ચર્ય પામેલા ઋતુપર્ણ રાજાએ પણ જૈનધર્મનો સ્વીકાર કર્યો.૬૧૦ EFFEREST y हिन्दी :- इस प्रकार धर्म के फल को प्रत्यक्ष देखकर आश्चर्यचकित ऐसे ऋतुपर्ण राजाने भी जैनधर्म का स्वीकार किया। // 610 // - मराठी :- अशाप्रकारे धर्माचे फल प्रत्यक्ष पाह्न आश्चर्यचकित झालेल्या ऋतुपर्ण राजाने पण जैनधर्माचा स्वीकार केला. // 610 / / English :- Now when the king Rituparne had manifested the fruit one can obtain through religion and pious deeds he was dumbfounded. And So he embraced Jainism.