________________ ORangessorderstotrssage श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WARRIORAIPossessendeg तदा च हरिमिश्रोऽपि महाराजं व्यजिज्ञपत्।। स्वामिन्नादिश्यतां भैमी गन्तुं पितृगृहेऽधुना॥६११॥ अन्वय :- तदा हरिमित्र: अपि महाराजं व्यजिज्ञपत् - स्वामिन् / अधुना भैमी पितृगृहे गन्तुम् आदिश्यताम् // 611 // विवरणम् :- तदा हरिमित्र: अपिमहान चासौ राजा च महाराज:ऋतुपर्ण: तं महाराजम् ऋतुपर्ण व्यजिज्ञपत् व्यज्ञापयत- स्वामिन् / अधुना भैमी पितुः गृहं पितृगृहं, तस्मिन् पितृगृहे गन्तुंगमनार्थम् आदिश्यताम् आज्ञाप्यताम् // 611 // सरलार्थ :- तदा हरिमित्रः अपि महाराजम् ऋतुपर्ण व्याज्ञापयत् - अधुना भीमराजपुत्री दमयन्ती पितृगृहे गन्तुम् आदिश्यताम् / / 611 / / ગુજરાતી:- પછી તે જ વખતે હરિમિત્ર બટુકે પણ તે મહારાજને વિનંતી કરી કે, હે સ્વામી! હવે આદમયંતીને (તેના) પિતાને ઘેર જવાની આજ્ઞા આપો! I611. हिन्दी :- / फिर उस समय हरिमित्र बटुक ने भी महाराज से बिनती कर के कहा कि हे स्वामी! अब इस दमयन्ती को (उसके) पिता के घर जानेकी आज्ञा दे। // 611|| EEEELY मराठी:- नंतर त्या वेळेला हरिमित्राने पण महाराजाला विनंती केली, हे स्वामी। आता या दमयन्तीला (तिच्या) वडिलांच्या परी जाण्याची आज्ञा या. / / 611 // English :- Then the drauf Harimitra asked the king to permit Daymyanti, to return back to her parent's residence P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust .