________________ - - FASNAsterinterstNARRIORS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPRANAGAUKATARPRASHTRANSFlag ONAL राजयप्युवाच राजानं देव युक्तं समस्त्यदः। * राज्ञा च प्रेषिता भेमी भूरिसेनापरिच्छदा॥६१२॥ पर अन्वय :- राज्ञी अपि राजानम् उवाच देव! अद: युक्तं समस्ति / राज्ञा भूरिसेनापरिच्छदा भैमी प्रेषिता // 612 / / विवरणम् :- राज्ञी अपि राजानम् उवाच - उवाद - देव। राजन् / अद:दमयन्त्या पितृगृहप्रेषणं युक्तं योग्यं समस्ति, इति / तदा राज्ञा वातुपर्णेन भूरिश्चासौ सेना चभूरिसेना। भूरिसेना परिच्छद: यस्याः सा भूरिसेनापरिच्छदाभूरिसेनया सह भीमस्यापत्यं स्त्री भैमी दमयन्ती प्रेषिता पितृगृहे प्रहिता॥६१२॥ सरलार्थ :- राज्ञी अपि राजानम् अवदत् - देव! इदानीं दमयन्त्याः पितृगृहप्रेषणमेव वरम्, इति / तदा राज्ञा भूरिसेनया सह दमयन्ती पितृगृहे प्रेषिता / / 612 // થી ગુજરાતી :- ત્યારે રાણીએ પણ રાજાને કહ્યું કે, હે સ્વામી! તેમ કરવું ઉચિત છે. પછી રાજાએ ઘણી સેનાના પરિવાર સહિત દમયંતીને રવાના કરી. I612aa हिन्दी :- तब रानीने भी राजा से कहा कि, हे स्वामी। ऐसा करना उचित है। फिर राजाने बहुतसी सेना के परिवारसहित दमयन्ती को पिता के घर भेज दिया।॥६१२॥ मराठी :- तेव्हा राणी पण राजाला म्हणाली- महाराज। दमयन्तीला तिच्या वडिलांच्या घरी पाठविणे हेच योग्य आहे. तेव्हां राजाने खूप मोठे सैन्य बरोबर देऊन दमयन्तीला रवाना केले. // 612 / / English - The Queen to agreed to the drawf's plea. So the king bid Damyanti Forewell and send her off along with a huge army. SEEEEEEEEEEEEEFFER SSCR 50.