________________ TOPATRISANRABORTANTRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARORATARRANGARSHARASHTRA ज्ञात्वा सुतां समायान्तीं पुष्पदन्त्या समं नृपः। पोत: प्रभअनेन प्रेम्णाऽऽकृष्टस्तदाभ्यगात् // 613 // अन्वय :- सुतां समायान्तीं ज्ञात्वा प्रभञ्जनेन पोत: इव प्रेम्णा आकृष्ट: नृपः तदा पुष्पदन्त्या सह अभ्यगात् // 613|| विवरणम् :- सुतांदमयन्तीं समायान्तीम् आगच्छन्तीं ज्ञात्वा विदित्वा प्रभञ्जनेनमहावातेन आकृष्ट: पोत: नौः इव प्रेम्णा स्नेहभरेण आकृष्टः नृपः भीमः तदा पुष्पदन्त्या सह अभ्यगात् प्रत्युदगमत् // 613 // सरलार्थ :- सुतां दमयन्तीम् आगच्छन्तीं विज्ञाय महावायुना आकृष्टः पोतः उहुपः इव प्रेम्णा आकृष्टः नृपः भीमः पुष्पदन्त्या सह प्रत्युदगच्छत् / / 613|| ગુજરાતી:- પુત્રીને આવતી જાણીને, વાયુથી જેમ વહાણ પ્રેરાય, તેમ પ્રેમથી ખેંચાયેલો રાજા તે વખતે પુષ્પદન્તીસહિત સામો भाव्यो. // 11 // :- पुत्री को आते हुए जानकर, वायुसे जैसे जहाज प्रेरित होता है, उसी प्रकार प्रेमसे खींचा हुआ राजा उस समय पुष्पदन्तीसहित सामने गया। // 613|| मराठी :- पुत्री दमयन्ती येत आहे. असे जाणन सोसाटयाच्या वान्याने नाव आकर्षिली जाते त्याप्रमाणे राजा प्रेमाने आकर्षिला गेला व पुष्पवती राणीसह सामोरा गेला. 1613|| English - Noen when Damyanti's father received the news of her arrival, he was literally dragged by the ropes of love and tenderness, just as the ship is pulled in the ocean, by the wind. So he 90 and his wife Pushpavati went forward to received her. PRESEASEEEEEEEEEE P.P.AC. Gunratnasuri M.S. . . Jun Gun Aaradhak Trust