________________ श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरिणाम 889 X AMBASEROD ततोऽवधि प्रयोगेण ज्ञात्वा त्वामुपकारिणीम्।। प्राग्भवे प्राणदानेन प्रव्रज्याग्राहणेन च // 606 // अन्वय :- तत: अवधिप्रयोगेण प्राग्भवे प्राणदानेन प्रव्रज्याग्राहणेन च त्वाम् उपकारिणी ज्ञात्वा ...(अग्रिमेण सम्बन्धः // 606 // विवरणम् :- ततः तदनन्तरम् अवधे:ज्ञानम् अवधिज्ञानम् / अवधिज्ञानस्य प्रयोग: अवधिप्रयोगः, तेन अवधिप्रयोगेण अवधिज्ञानप्रयोगेण प्राकचासौ अवश्चप्राग्भव: तस्मिन् प्राग्भवे पूर्वभवे प्राणानां दानं प्राणदानं तेन प्राणदानेन प्रव्रज्याया: दीक्षाया: ग्राहणं प्रव्रज्याग्राहणं तेन प्रव्रज्याग्राहणेनचताम् उपकरोत्येवंशीला उपकारिणी, ताम् उपकारिणीं ज्ञात्वा विदित्वा---(अग्रिमेण सम्बन्धः॥६०६॥ सरलार्थ :- तदनन्तरम् अवपिज्ञानत: पूर्वभवे प्राणदानेन प्रव्रज्यावाहणेनच त्वम् उपकारिणी असि इति ज्ञात्वा----(अविमेण सम्बन्ध:) // 606 // જરાતી :- પછી અવધિજ્ઞાનના પ્રયોગથી, પૂર્વભવમાં પ્રાણ બચાવવાથી તથા દીક્ષા અપાવવાથી તમોને ઉપકારી भागान,॥१०॥ न हिन्दी :- फिर अवधिज्ञान के प्रयोग से पूर्वभव में प्राण बचाने और दीक्षा दिलाने से आपको उपकारी जानकर,॥६०६।। मराठी :- मग अवपिज्ञानाच्या प्रयोग करून पूर्व जन्मी माझे प्राण वाचवून मला दीक्षा दिल्यामुळे त् माझ्यावर उपकार केले आहेत. असें मी जाणले. // 606 // English:: 明鋼開頭騙騙骗骗骗骗骗骗骗骗骗骗骗